Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 228
Beginning. sriramah | End. Colophon. ( 196 ) sarvvasvarupam sriramam pranamya bhaktavatsalam | sammude suddhitattvasya kascit karoti karikam || sudhyedvipro dasahena dvadasahena bhumipah | vaisyah pancadasahena sudrastu cimsata dinaih || sajatyuktasaucametat purnasaucanca kathyate | khandasaucamato nyunam na khande khandamisyate || syatha saucasaucayorlaksanam | saucabhavo nacasaucam vaiparityam nava tayoh | yaugapadyavirodhacca ghatatannasayoryatha || tasmat samskararupatvam dharmadharmmavadisyate | asaucam viddhite karyye'narhatapratipadakam || suddhistu tadrse karyye yogyatapratipadika || ityadi | atha puskarayogah | punarvvavattarasadha़ा krttikottara phalguni | purvabhadram visakha ca ravibhaumasanaiscarah || dvitiya saptami caiva dvadasau tithirevaca | etesamekada yoge bhavatiti cipuskarah || - ++++++++ syanyatra pujahomakarmmanau karisye iti visesah | iti sarvamasauce'pi karttavya m | yatha daksah suddhakaletvidam sarvvam nutakam parikirttitam | vapadyatasya sarvasya sutake'pi na sutakam || gayayam sarvakalantu pindam dadyadvicaksanah || iti vacanat pretapadollekhena pretasya gayayam pindadanam kuryyat | yasya sapindikaranantam pretasraddham na krtam tasya varsat param tarpanam na karyyam ekadasyadau cet sraddham kriyate pretapadilekheneti bhadram | iti srinarayanavandyopadhyayaviracita suddhikarika samapta || om namo narayanaya om ramah | sakabdah 2074 | srimadhusvadanavandyopadhyayasya svaksaramidam ||