Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 119
End. Colophon. ( 113 ) vatradau putraprasango yatha | ko'rthah putrena jatena yo na vidvanna dharmikah | kanena caksusa kim va caksuh pauda़ेva kevalam || 9 || cyajatamtatamurkhanam varamadyau na cantimah | sakrdduhkhakaravasyavantimastu pade pade || 2 || na pathati yadi putro dharmasilo na suro, vahati ca paritapam sesamannanca bhunkte paragtahatanasayyaktesitah kaduhkhi, 1 smarati ca pistavakyam vaspalola kulatah || 3 || sakkyo varayitum jalena hutabhuk chatrena varsatapau, bagendro bigada़ाnkasena samado dandena gogaibhau | vyadhirvaidyakabhesajairmanimayairmantra prayogairvisam, sarvvasyausadhamasti sastravihitam murkhasya nastyausadham || 4 || lalayet pancavarsani dasavarsani tadayet | prapte tu soda़se varse putram mitravadacaret || 5 || 000 000 ... jayamano harejjayam varddhamano dhanam haret | mriyamano haret pranan nasti putrasamo ripuh || 13 || raja mattah sisuscaiva pramada ghanagarvita | apraptamabhivanchanti kim punarlabhyameva tat || 16 || vakta gunau sucirdacah pra ... vyasanau ksamau | brahmanah paramamrmma ca dutah syat pratibhasavan || 17 || satandadyanna vivadediti prajnasya laksanam | vina hetumapi dvandvah sada murkhasya laksanam || 18 || mahato durabhaurutvamasannesvarata gunah | vipattau hi maddoso dhiratamadhigacchati || 19 || duti sriramasarmmaviracita prastava sarasamgrahah samaptah || srirastu subhamastu saka 1645 karttikasya caturvimsatidivase ravivasare suklapace dasamyantithau samapto'yamiti || 15 A. 8. B.