Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 65
Beginning. End. Colophon. ( 59 ) srikrsna mamuddhara | srisuryyam vighnarajanca srigurum sriraghuttamam | natvacaste krsnadevo jyotihsaram satam mudde || prakasyate pradaupena varttamanaghatadikam | jyotihsastrapradipena visvam kalatrayoditam || saptavimsatibhecautiscakram stimitavayugam | nadakaso bhavedranirnavarttacaranankitah || - syasyarthe yatha, - asvinyadisaptavimsatinaksatre jyotiscakram bhavati taccakram stimitavayugam sthirena vayuvisesena dhrtam | nasyako dvadasamgo svasvinyadinacatranavapadankito ranirbhavet | tathaca asvinyadisaptavimsanam bhranam navanavanghribhirekaikarasirmesadidvadasaiva te || ityadi || ataeva visnupuranam | smrte sakalakalyanabhajanam yaca jayate | purusam tamajam nityam vrajami saranam harim || ristayo vyatipatasca ye'nye tvanautisambhavah | te namasmaranadvisnornasam yanti mahatmanah || videsagatabhraturanvesanaya na gantavyam | visnupuranam | tatah prabhrti vai bhrata bhraturanvesane dvija | prayato na pasyati tatha tanna karyyam vijanata || tatah prabhrti na bhratuh kaniyan margamicchati | anvisya duhkhamapnoti tena tatparivarjayet || iti yacaprakaranam samaptam | noilgolo iti mahamahopadhyaya - srikrsnadeva smarttava gausabhattacaryyaviracito jyotih- sarah samaptah || | visayah | rasinirupanam | kendraparyyayatatsthananirupanam | grahavarnakathanam | digadhipa- nirupanam | dikvalikathanam | gunarasadhipakathanam | jatyadhipakathanam | vedadyadhipa- kathanam | dustatithinirupanam | grahacandradisavinirupanam | janaka- sukhaprasavadijaraja- yogaprabhtatinirupanam | papagraharistikathanam | ristibhangadinirupanam | dvigrahayogaphalaniru- panam | antardasaphaladinirupanam | ksutprabhtatiphalanirupanam | yatraprakarananca ||