Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 18
End. Colophon. ( 12 ) kurute 'marusatakataukam jnananjanah kaladharah || yo'sau bhagyavata vibhaktavanitajnanamtatanandathu - ryo vatsyayanakamatantravilasatkelikriyakausalah | vyacaste'tra rasadvayam kavikulalankaracuda़ाmanih srilasriravicandra esa pisuna matsaryyamutsrjyatam || yadi syat paramanande kamanande ca vasana | tada samsevyatam dhaurastikeyam kamada sada || kka catikarkasah santah kva catilalitah sucih | ekatra vakye vyakhyatustava ho kausalam kaveh || nirvvighnam prarisitasatakakamo granyakrdistadevatam kirttayannaha | hyeti | ambikayah parvvatyah katakso'pangadarsanam tvam patu raksatu atra sambo- dhanapade'pyanukte yusmacchabdenapeksyate || ityadi | he mugdhe maye manini angarini mukhagram mithyajnanam munca | kathamityaha ramro jagadausvarah mukham cumbati sarvvatha ramarameti smarami ekenadviti- yena ataeva dasanairiti (?) mithyajnanam munca iti sameradhana (?) padani sugamani etenaitaduktam bhavati | nanavidhanabhavat dhaman nirupya ramasya smaranameva sarvvagaristhamiti sucitam || ityamarusatakatika samapta || ramacandradevasarmana likhitamidam | sakabda 1746 || visayah | sramarusatakasya vyakhyanam || No. 12. alankaravadarthah | Substance, country-made paper, 18 x 3 inches. Folia, 40. Lines, 6 on a page. Extent, 1,290 shlokas. Character, Bengali. Date, ? Place of deposit, District Bakura Visnupur, Ruparam Bhattacaryya. Appearance, new. Prose. Generally correct. Beginning. om ramacandraya namah | darpanakarasya | grantharambhe ityasya dvihita iti nyayat arabhyagranya ityarthah | nirupakatvameva sradharatvam tathaca arabhya- granyanirupakanirvighnena prarisita parisamaptikami vanmayadhikrtataya vag- devatayah sammukhyam aradhanena svarthasadhananukulatvamadhatte karoti| tathaca yarabhyagranyanirupakasarakhatyaradhanena svarthasadhananukulakrtiman granyadya- dityanvayadhih || ityadi |