365betÓéĄÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 105

Warning! Page nr. 105 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

MINISTRY OF saraka CULTURE OF INDIA GOVERNMENT OF sarakara SSL 104 under this name by Dinakara Acharya, but it is quite distinct. The topics have been named in detail in the following Sanskrit abstract of the contents of the work. Beginning. nava jnanamayam loke ya cacaram pranitavan | kemapi hetuna tasmai nama sradyaya yogine | samannadana deteाvi karanadatha dehinam | va yacaradhyayam cakre tam vande'ntamadimam || tatprasadana khalokya pathi tattvopayogini | ya lokacaramacasya tasme sabbalane namah || anaditatvajnanapi khayamoksapado'pi ca | svayam cacaracaram ya namastasmai svayambhuve || yasyah sruteh para vani pujanat paramasriyah | tatvalokah param dhyanat tastha kadugire namah || satyajnanasukhalokyah pancake yakaranam | tacacaravatam vrnamunmilati visesatah || iha keciduna mahanyadhiyah + + + saugata-vaisesika-naiyayika-samkhya-cabokadaya- keciddhanamodanvadhiyah valokanamanusarina eva catatatparamarthah sahrdayopattapramadaprameyapramanaprabhava tha- carameva tiraskubrvvanti | na tesam vacah sadbhih pramanapathamupanayam | yatah bhagavan candrapi vidi- tasamacaparamarthah -samyakka ropanarupamacaramacirnavan| ityadi | End. yacarasampadita sarvvakayya vatmadhyanapraptavisuddhibhavah | samadhitah prapya sivam varistha narah mahanandatato jayanti || Colophon. ityacaryyatro barddhamana rite acaradinakare tavalakakono nama mahadyotah sampurnah | sampurne�'yam dhanyah | visayah| jainanamacaravidhinirupanam | yacarasya pramanyakathanam | tatra yatyacarama inyacarabhedena tasya devisyanirupanam | tatra grhasthanam soda़gasamskarah, yatha, garbhadhana-pum- savana- jatakarma- candra ke darsana caurapana sasthijagarana- sucikarma-namakarana- annaprasana-karnavedha- mundana-upanayana-patharambha-vivaha vratare upa-mrtyuvidhirupah | tatha yatinamapi soda़savisa- yah | kramena yatha, - brahmacarya, sujnakam, prabrajdha, utthapana, yogodahanam, vacananajna, sopadhya

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: