Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 313
End. 293 tasmajjato vedasastresvadhautau gangadevya bhairavakhyo dvijendrah | kaurttiryenoparjjita visvavandya vrttiscagragra bhupateh sesavamsyat || samutpannastasmadativimalakorbhirdvijavarah krtau vyunadevyayudhasadasi narayana iti | prasiddhah sastresu ksitipatisamuharccitapadah parabrahmanandamrtarasasamakhadanapatah || tasmadabhuddharmmatanuratharyyah srimadhavah punyapavitrakirttih | vedatta vi + + bhavapravrttih sriramacandrapticittavrttih || tasmajjatah prabhava + ramakrsnabhidhah sudhih | pitabhaktiparah kasyam sarvvasastravisaradah || tattadugranyavinirmanat svavidya prakatikrta | prthivyam yena kaurttisca purvvaparasamudrayoh || rajarajabhidhasraumadgopaunathadvijottamat | vidvannagaradrndesu praptam bhattapadam sthiram || gajapatisadasi + sa padavau balabhadrarajagurah | panditasiromaniriti pratapamanda nimniyat || so'yam nibandhanalacca puranani ca yatnatah | ramaprasadat kurute krtau taurthanirupanam || atha taurthamahatmam� | vayupurane | | | sriramaprasada nispannataurtharatnakaro maya | tatpadapadmayugale kasyam bhaktya niveditah || Colophon. srimatparasara sagoca sakala sastravisaradasrimadhavatmaja ramakrsnabhattavira- cite sriramaprasadakhye taurtharatnakare madhyadesasya tirthamahatma ' samaptam || samvat 1650 | vaisakhavadi | samapto'yam granthah | visayah | samanyatah taurthamamatmagravarnanam | taurthasvarupanirupanam | svayambhutadevanirbhitabhe- dena dvividhatirthakathanam | vindhasritatirthanirupanam | himalayasritatirthakathanam | satya-ksamadi- manasataurthanirupanam | taurthayatravidhanakathanam | pavvanadividhanam | cauradividhanam | taca