Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 221
201 thova mandaravapusam mamardam matangavaramamandaravapusam | kantam capadharadyah ksapitoyenangajapi capadharadyah || 2 || sirasam sakale savalita saritamvara ca sakalesakale | yasya ca katauramita sphutavivabhrama varsakatoramitah || 3 || asti sa gajarajagatirajava royena gatasugajarajagati | bhausanamadhikam kavayah stuvanti janyam yadiyamadhikam kavayah || 4 || (³Ù²¹³Üà¥� ) om namah sarasvatyai | nameाvighnajite | om sevakajanasiddharamam tam devim namata siddharamam | ya vandya vibudhaganaih stutya ya bhutale vibudhaganaih || raksata kalaherambatrijagadvandadyah saherambah | bahuvidhastangaracitam yaddadanam sambhuna racitam || ramakesu sasankah 1583 pramite varse sakendranam | avarangasahibhupe sasati sati medinicakram || dharmatmajavijayakhye sagabhire nibandho'smin tika| sisyahitaisa vidhiyate ratnakanthena || atha prarisitasya granthasya nirvighnaparisamaptartham vyakhyata- srotrnamasaurvam canapurahsaramabhaustadevatasmaranarupam mangalacaranamaryyastattatrayena pradisatvityadina prastauti granthakarah | End. (mu0 ) sukhena nagasadaye pure vasatya bharatah | raraksa gam pururavah purevasatyabha- ratah || 105 || Colophon. iti srimahakavivasudevaviracite yudhisthiravijaye mahakavye astama yasvasah samaptah | (tau0 ) nagasadaye pure hastinapure vasat tatha sat sa bharatah sajjananam ya sabha gosthi tatra ratah sabharatah sa yudhisthirah gam bhumim raraksa asisat ka iva pururava duva yatha pururavah rajapravarah gam mahim rarakseti | sivamam || 105 || samaptacaisa satikah yudhisthiravijayakhyo granthah | iti sivam | rustyastu | | 7 visayah| 1me svasvase draupadikhayambaravarnanam | 2ye cyasvase subhadraharanavanavihara-sadaà¤�- tuvarnanam jalakrida़ा-stava-candrodaya- ccapanagothi- suratalaula suryodayavarnananca | 3ye srasvase- khandavadahatattantadivarnanam | 4rthe srasvase dhrtarastranirveda - duryyadhana karnasamvadavarnanam vyasa gamana-tadanusasanakaurttanam maitreyagamanavarnanam duryodhananusasana-tatksobha maitreyadattasapakathanam dvaitavanaprasthana draupadaubhaumasena kathopakathana yudhisthiranusasana kirtanam kiratarja nayuddhavarnanam sarge'rjunasya prasthanavarnanam indradattastraprapti-nivatakavacabadhavarnananca | 5me cyasvase taurthayatrana- ntaram mahendra vindha-himavaddarsana purvvakam arjunasya gandhamadanapravesavarnanam draupadya divyapratunalabha- hanumadbhaumasenasamagamadikathanam ajagarakrtabhomasenagrahana- tanmacana- dvaitavanaprapti ghosayatra- duryyo|dhanabandhana-arjunakrta duryodhanamocanadivarnanam yudhisthiradinam viratanagaraprapti kauca- kabadhavarnananca | sasthasaptamastamesu yuddhadivarnanapurvvakam yudhisthira vijayalabhadikaurttananca |