Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 219
199 tatha pradhanyam bhajante pramananibandhana ca bhogapavarga sadhanabhutanam tadviparyyayaparivarjanaprayo- jananam ca padarthanamavagatih | atoniscaya eva tesam padarthanam vyavaharoparohe nibandhanam niscayah sabdasambandhenarthagocarikaroti sabdasya ca mukhyena laksanikena cabhidhavyaparenatha- vagati hetutvamiti mukhyalaksanikayorabhidhavyaparayoratra vivekah kriyate | End. anena vyakaranamimamsatarkasahityatmakesu catursu upayogattadudvarena ca sarvvasu vidyasu ca sakalavyavaharabhutasu prasaranadasya dasavidhasyabhidhatattasya sakalavyavahara- vyapitvamakhyatamiti subham | bhatta kataputrena mukulena nirupita | suriprabodhanayaivamabhidhattamattaka || Colophon. iti sribhatta mukulaviracita abhidha hattamaraka sampurna sampanneti subham | visayah | mukhyalaksanikayorbhedanirupanam tayoravantarabhedanirupananca | No. 2439. grahabhavaphalam | Substance, country-made paper, 11 * 4 2 inches. Folia, 7. Lines, 8 on a page. Extent, 246 Slokas. Character, Nagara. Date, Sm. 1910. Place of deposit, Calcutta, Government of India. Appearance, old. Verse. Incorrect. Graha-bhavaphala. On the influence of the 12 signs of the Zodiac on human destiny. Anonymons. Beginning. sriganesaya namah | atha grahanam pratyekam bhavaphalani likhyante | taca svaryyasya, lagne'rke'lpakacah kriyalasatamah krodhi pracandona to pracandanana ) manau locanaruk sukarkasatanuh surah ksamanirdhanah (nirvrnah ) | phullatah sasibhe kriye sthitiharah simhe nisandhah puman End. daridyapahatovinastatanayah samsthe tulasamjnake | 1 | dhanasuteाttamavadanavarcchitohatamatih sujanasthitamahrdah | paragtahopagatohi na bhaveddinamanerdravine yadi samsthitih | priyamvadah syaddhanavahanadyah sukarmmayukto'nucaranvitasca | | 2 | mitanujah syanmanujobaliyan dinadhiraje sahaje'dhisamsthe | 3 | dayavihaunanidhananyayatteh (vyayateh ) sadalasanaucajananuyatah | na rogamango (?) jitasarvvasaukhyovyaye sthite bhanusute prasrtah | 12 | iti bhavaphalani | tanvadisyasaneh proktam yacca bhavodbhavam phalam | rahostadeva vijneyam muninamapi sammatam || 13 ||