Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 48
36 evanca | amavasyadvayam yatra sodhimasovinamakah iti | cyatramavasyadvayam sakhandakhandamavasyadvayaparam | yada sasi yati gabhastimandalam divakarah samkramanam karotyanu | tadadhimasah kathiteाvirincina vivahayatrotsavayajnadusakah | ityanena virodhah | nanu madhavadisu satkesu masi darsadvayam yada | dvirasadha़h sa vijneyah sete tu sravane'cyutah || iti jyotirvacane'dhimasasya dvirasadha़ाdisamjnasratya katham vinamakatvamiticeducyate | yasya yatradhimasastasya samjnagraha karthakatvena samjnavidhayakatvabhavat | anyatha, ekarasisthite svaryye yadisyadadhimasakah | eka eva hi maso'se� sastibhirdivasermatah || sastibhirdiva samasah kathito vadarayanaih || 4 purvvamarddhamparityajya uttararddha m prasasyate | ityadivacanabadhapatteh | End. atha sastravisese anadhyayapavadamaha parasarabhasye kupuranam | anadhyayastu nangesu netihasapuranayeाh | na dharmasastresvanyesu parvvasvetani varjayet || angesu siksadisu | tatha caranavyuhe | siksa kamlpovyakaranam niruktam chandojyotisamiti chandah padau tu vedasya hastau kalpo'tha kathyate | sada़ngani | tatha, jyotisamayanam caturniruktam srotramucyate || siksa ghranantu vedasya mukham vyakaranam smrtam | tasyata sangamadhityaiva brahmaloke mahiyate || kalpojyotistomapaddhatiriti vagisabhattacaryyah | nirukta vaidikasabdagranthah | siksa veda- pathopayuktatalavyadinirupanagranthah | pabbinthaca visnupurane | 77 caturdasyastamau caiva amavasya ca purnima | parvvanyetani rajendra ravisamkrantireva ca || parvvapadam sandhagragarjjapratipadadyupaksanam || manuh, vedopakarane caiva homamantre ca caiva hi | nanurodhostyanadhyayah svadhyaye caiva naittike || naittike brahmayajnadimantre | ityanadhyayanirupanakaranah | sakengagnirasatksaunaumite sajjanatamude | srimatsiddantavagisacakarakalabhaskaram ||