365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 95 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

CULTURE MINISTRY OF CUL GOVERNMENT bharata sarakara OF INDI SSL 94 himsadisa yathayathamabhirucih himsanandadaya iti jneyam | yatha mama satrah parihatya barna-raudre de papadhyane bhavasuddhisadhanena yogamabhyasya dharmedhanam kuryyaditi | saya vahyadhyatmikama- banam yathatmana vyadhyavasaya iti tatha dharmadanapetam dhyanam ghadhyanamiti ca jneyam | taca bahyadhyatmikabhedena dvividham | taca sutrarthamarganasilagunadisvanuragita vacam | sradhyatmika- api apara vicayadibhedena dasavidham | taca samsarahetunam pravrttinam katham varjjanam syaditi cinta prabandhasambandhah aparavicayam nama prathamam | punyanam prastattinamatmasatkaranartha samkalpa santatima- yavisayam nama dvitiyam| jivanamanadinidhanatvakhopayoga - khalacanatvadicintanam jivavicayam nama tatiyam | tatha syadvadaprakriyavalambanena takinusarinah pumsah sanmargisrayanam hetuvicaya- miti kramena cajivavitcaya-vipakavicagha-viragavicagha-bhavavidaya-samsthana vicaya-cajna vica- thanam kharupakathanam | thatha sukladhyanara sula, paramasuktaceti dvividham | taca prathamam tavat yatra satvarthadisu vitarkasya prthaklena vicaro'sti talaksanam | vicaraca arthavyanjanayoganam kramena samkrasah | tacathau dhyeyo banjanam sabda yogaca vagadilaksana iti nirupanam | tadanena dhyanena cca vicipramanaso munih mohasyopasamam kurvan drayanumekamevavalamba dravyadu dravyantaram yati | dvitiyantu yava vicarahinesu carthadisu ekalena vittako'sti talaksanam | tadanena paramasukla ya nena yogi jnanadarsanasamyaktaviryyacaritrapurvyakaih bhavah khakarmaksayena anantasukhavaham moksam praso- titinirupanam | atha nemijinah satpancasadahoratrakalam yavat tapasyam kala sukrudhyana vina ghataka mahavanam dagya ca jainakaivalyam prapati vivaranakirttanam | dhatikapremahabanam 57 sarga, jinanam samavasthanabhumivarnanam | tatra bhuminirupanam | udyana-sarovaragtahadi- nirupananca | atha varadattabhidhanena ganina grhaya jinadevasya tasme upadesapradanavivaranam | taca bhagavate� vani eka dinavaspada babhuva | tatha hi ekatmakharupakathanat taddani ekarupa | evam dvidharmakathanat dvirupa | ratnacayaprakasanat cirupa | catuhkasayanasanat caturupa | paksa- yatikayaprarupakatvat pancarupa | sadadravyaprakasakatvat sada�rupa | saptabhangaprarupanat satarupah kabhi enasanat castarupa| navanayaprarupanat navarupa ceti | patha jagato bhavabhavarupatvakathanam | nirvikalpa bhavatvakathanam | ahetutvakathanam | nancanadeh cityadikaryyaparamparayah kardatvena sahe- tukatvasiddhih tathahi cityadikam sakatekam karyyaditi tadapyavanicinam karyyavastheva asiddheriti | dhanaditvakathanam | aparinamitvakathananca | yamaparalokadhammausamamadinamastitva- kathana | catmanaya kartatvabhoktrtvadikirttanasca | tatha catmanah castinastitipadaprakara pradarsanam | yathatmanah avidyaya samsarabandhah, vidyaya ca tasmadvimuktiritikathanam | kinca samyagdarsanajana- varicacitayasyaiva vidyotpadanena moksa tulanirupananca | jiva-cajivancasraya-bandha-sambara-nira- moksarupasatataccakaghanam | yatha jane kadasa prayatna sukhaduhkhadinamatmalingakathanam | sratha prthi- vyadibhutanam samsthanaviseso'yam jivah tatha pistakikhadibhyo madasaktivat caitanyamutyadyate-

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: