365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 20 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

OF CULTURE MINISTRY OF OF INDIA GOVERNMENT OF 19 visayah| prathame'dhyaye, yacaranirupanam | taca pratahkrtyavidhih | mucapurisayu varga stha- nadinirupanam | sadidhamaunavidhanam | saucavidhih | paridhaniya vastranisedhah | sandhyakhanakapa- homa - deva pujativyavaisvadeva rupasatkanirupanam | taca vividhatanavidhanam | cacamanavidhanam | dantadhavanavidhih | taca mantradikathananca | caurakarmavidhih | tailanisedhah | kacit tailabhyanga- vidhih | pratahdanavidhih | tilakavidhih | kusamahatmam | tadutpatanavidhih | narpanavidhi- kathana cha | | dvitiye'dhyaye, abhivadanavidhih | devapujavidhih | taca vapanadividhih | puspa- nirupanam | anulepanavidhih | dhupadipa naivedyasanadividhih | pratimanirupanam | sivalingabha- datmam candikapuja vidhih | visnupujavidhih | castavadanavidhih | sankhapujavidhih | homa- vidhih | vaisvadevavidhih | vyatithyavidhikathananca | vdatiye'dhyaye, badavidhih | taca sradapurbradinakattham | ekoddistavidhih | sraddhakartaniyamah | tirthavadavidhih | vighnapatitadisraddhavidhih | vrsotsargavidhih | sradadhikarinah | dvadasavisa- putradivecanam | malamasadinirupanam | visasastradivatanam sraddhavidhih | aparapajamavasyadi- sraddhavidhih | sraddhapratadravyani | caturthe'dhyaye, -yasaucanirupanam | sadyahsaucadidasavidhasau canirupanam | basaucamankara- nirupasam | baladasaucam | khyasaucam | mrtyuvisesasaucam sapindadyasaucam | nirharanadyasaucam pindadanavidhih | yamau cannadinatyam | pancame'dhyaye, dravyasuddhinirupanam | tatra jalasavilepahyadinirupanam | dhatuscadih / vastradisuddhih | matyadisuddhih | vrnakasthadisuddhih | khabhavadih | ucchistadisparsah nanavastasparsassuddhih | yamedhyasparsasuddhih | sracamananukalpah | kukuradisparsasavih | sasthe'dhyaye, vivahavidhikathanam | kanyadanadhikarinah | kanyalacadikathanam | stridha kathanam | pativratalacanadikam | sahagamanavidhih | garbhadhanakathanam | janmavivaranakathanaprasangena samksepena sarirasthananirupanam pucajanadikkatyam | upanayanadividhih | brahmacariniyamah | yanadhyayah | gaisyavidhih | vanaprasthavidhi| yatidharmanirupanam | saptame'dhyaye, - brahmanaprasamsa | danavidhih | krsnadhenvadidanavidhih | mahadevapratima- salagramadanadividhih | grhadidanavidhih | anbrajalabhumidanadividhih | masadiniyata- danavidhih | yacaditaropanaphalakathanam | satpratigrahasatpratigrahadinirupanam | desakala- patravivecanam | sahame dhyaye, capadanirupanam| ciradivikraye patityadinirupanam | caturvanyasadha- ranadharmanirupanam | bhaksyabhaksyanirupanam | pratipadadisu kusmandadibhacananisedhah | bholana- vidhih | jativivekah | SL

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: