Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 208
Tro End. vasayah | 190 kimiha padarthavicarairgamayatha samayam sudha vibudhah | kuruta pumarthacatustayasadhanamaradhanam visnoh || tathaca prahladavacanam | ityadi tasmat karmmakandabrahmakandayorupasanaka + + pathikatvamiti sirddha muktah parama- purusarthatvamiti | | Colophon duti mahamahopadhyaya sri ganesakrta haribhaktidipika samapta | sake 1000 | bhagavadbhaktinirupanam | bhaktyangani | visnupujayam sarvvavarnanamadhikarakathanam | stri sudrayoh bhagavada cisparsa nanisedhah | visnupujaratanam sudranam madyapanadini . vedhakathanam | strissudrayeाh soda़sopacarena visnupuja nisedhakathanam | visnupujanenaiva tattadevatapujaniyahat na prthak karanamavasyakamiti nirupanam | visnupuja- phalam | ardhapradiparimanakathanam | daksinavarttasankhamahatmam | garudoparipujaphalam ghantamahatmamा| pratimastrane ghrtadiparimananirupanam | pujakani tilaka- vasyakata | gangammrtika - tulasimrttikadiphalakirttanam | salagramama hatma | silacakrapariksa | tatra varnapariksa | pujayam anulepana-puspa dhupa dipa naivedya- dinirupanam | dattanaivedyabhaksanavicarah | padodakamahatma | kirttanadhyanadima- hatmaprakirttanam | malayam manisamkhya | japamalasamskarah | yahimsama hatma | vaisnavalaksanam | visnaraparadhah | tulasi mahatma tulasi sonam | ramanavami- vratam | ntasimha caturdasivratam | ekadasivrata nirupanam | upavasanukalpa nirupanam | upavasanukalpanirupanam | 1 visnutthanavatyanirupanam | ananta caturdasivratam | dvadasivratam | yasunyasyanatratam | dharanivratam | matsyadvadasivratam | kurbhadvadasivratam | varahadvadasivratam | narasim- hadvadasivratam | vamana dvadasivratam | parasuramadvadasivratam | krsnadvadasivratam | buddhadvadasivratam | kalkidvadasivratam | padmanabhadvadasivratam | yogisvaradvadasivratam | tirthayacadividhih | tatra yatraprayogavidhih | ayodhyadisaptapuriyacadividhih | cakratirthayatradividhih | agnitirthavidhih | drhaspatikunda vidhih | brahmakunda vi- dhih | saptarsitirthavidhih | balakhilya tirthavidhih | visnamudradharanavidhih | jaganna- thaksetra mahatma gangadarsanadiphalam | godavarimahatmam | simhasthatahaspati gauta- mimahatma | sarasvatima hatma | kuruksetramahatmam ko ka mukhama hatma | kausiki mahatma | tada़ाgaramadividhih | kupavidhih | yarama pratisthavidhih | visnupratisthavidhih | svaryyaprasadaphalam | prasadanirmanavidhih | pratimavidhanam pratistha prayogakirttananca |