Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 174
End. 156 tatradau namakharupanirupana | tatra brahmanasya sammeti nama karttavyamiti grhya- darsanat | ityadi | krtah paksadharenaisa mohaviplavato mudam | tanotu mudhamanaso manasastattvanirnayah || Colophon. iti srimahamahopadhyayatri vatesvaratmajamahamahopadhyaya sri paksadharakrtah taca- nirnayah samaptah | sake 1661 | visayah | A brahmanadinam namakharupakathanadikam | malinucadimasanirupanam | pramadakrta- dhammaunamanustheyatvakirttanadikam | sandhyagarjjanadinirupanam | srabhyudayika nirupanam | vyabhyudayikakramakirttanam | nyujikrtasyapatratya anuttanikaranakathanam | dharmalaca ekharupadivivecanam | sudrakarttavyadharmanirupanam| homaparibhasakathanam | homama- ntranamantare pranavanisedhakathanam | pratigrahavidhikirttanam | bhupalat pratigrahaprati- sedhakirttanam | bhojanavidhih | vrthamundananisedhah | sankalpam vinapi ekadasyadi- vratasiddhirbhavatiti nirupanam | prayavittopadesah | sapindanasrajadinirupanam | ta- tkaladinirupanam | masikadivyavastha nirupanam | ekadasahavyavastha | patiputra- hinayah sapindananisedhah | strikartrkastaseाtsarga vidhih | caurddhadehikadhikariniru- panam | navannavyavastha | amavasyadisrai nirupanam | aparapacasraddhakathanam | tirtha- sraddhavidhih| punyaksetre anyakhamikatvanisedhah | sapindana niyatakalanirupanam | ta- rpanavidhih | yasaucanirupanam | sikhabandhanadividhih | pavitradharanavidhih | pada- saucam vina acamanadinisedhah | yacamanavidhikathanam | paranipane snanadi- vidhih | nadirajoyoga nirupanam | nadyadinam lacanakathanam | masa kharupadi vivecanam | kusalaksanadinirupanam | sraddhadhikarinirupanam | sraddhakartuniyamadikathanam sankrantinirnayah | kanyadanadhikarinirupanam | brahmanetarasya dvijasya madyapana - prayascittakathanadikam | grahane bhojanadivyavasthanirupanam | bhukampadyasuddhiniru- panam | ekadasyadivyavastha nirnayah | vidhavadyatyanirupanam | paunarbhavadinirupanam | nardravasasa japadikam karttavyamiti kathanadikam | pratah snanavidhih | dayadhikari- nirupanadikam | patnimankrantapatidhanadhikarinirupanam | vibhaganantaram jatasya vyavasthakathanam | dattapradanikanirupanam | divyadhikarinirupanam | divyakalani- rupanadikam | nidrttavyavaharasya pramanyanivarttanakathanam | sapathadinirupanam | bhakti- nirupanadikam | krayavikrayadikathanam | vibhaktavibhaktavyavastha nirupanam | mahasta- myadivyavasthakirttanam | pujayam puspadinirupanam | samanyato nisiddhani | janma- stamyadivyavasthaninyah | paribhasakathanam | tatra astadasadhanyani | cicaudana-