Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 35
31 Colophon. ityadi mahapurane skande sankarasamhitayam dacakande catvarimso'dhyayah | daksakandam samaptam | visayah| 1-4 adhyaye, - brahmana saha dattasya samvadena jagatkaranam sambhureveti kathanam | tasya sarvvavyapitvadinirupanam | jagato brahmatmakatvakathanam | sivasya patitvakathanapurvakam brahmadinam sarvvesam jivanam pasutvakathanam | daksasya manasasarasi sivaradhanartham gamanadikathanam | sivallabdhavarena daksena purinirmanadistattantakathanam | daksasyo- padesena tatputranam khastutvamapnumicchaya manasasarovare tapasyatam tatra maradasamagamena vibekodayat moksabhilasadivivaranakathanam | tacchrutva daksena punah sataputrasrsti- karanadivrttantakirttanam | atha bhuyo'pi naradopadesena tesu mumuksaya tapascaratsu kruddhena daksena putrasrstim vihaya trayovimsatikanya srstivivaranakathanam | vasisthatri- pramukhebhyah tasam sampradanakathanam | punah saptavimsatikanyaka sarjana purvakam candramase sampradanakathanam | atha krttikayam nitaramanuraktataya 'ksayarogi bhaveti ' daksasapa- grastasya candrasya sivaradhanadivrttantakathananca | I 5-9 adhyaye, - sivasivayoh samvadena jagatkaranadikathanam | devanam prarthanaya sivasyopadesena ca devyah kanyarupayah padmavane avasthanakathanam | daksena kanyatvena tagrahanadivivaranakathananca | pasupatim patitvena prapta daksagtahe sthitva tapascarantyah gauyryyih puratah vrddhabrahmanarupena sivasya gamanarahasyavarnanadikam | sivasivayoh vivahotsavavarnanam | yakasmadantarhite andhakaripau devyah punastapasyadikathanam | sivasamagamavarnananca | ekada duhitajamatarau drastukamena daksena kailasagirim samupetya antargrhapravesakale dvarasyaivaryyamanena sivanindanadistattantakathanam | brahmane yajnanusthanavivaranakathanam | tatra nandina saim dattasya vivadadi- varnananca | 10-14 adhyaye, - daksatakrtayajnavarnanam | tatra sivabhaktanamanagamanamakalayya daksasya cestitadikathanam | sivanindakarina daksena sarddham dadhiceh samvadakathanam | tatra sivasya parabrahmatvadikirttanam | rudranamanirvya canavivaranakathanam | daksena sivaca- ricepradesapurahsaram tatra tatra dosaropanadikam | mahadevah katham digambara iti karanam | pura kila darukavane tapasyatam tapodhananam mohanaya mohinivesadha- rina sridharena sadaramabhyarthito mahadevo bhasmakapaladidharanena vicitram yogi- vesamasthaya tatra pravivesa | atha bhiksam datum tatsannidhyamupagatastapodhanakaminyah kamavanasya ccapratihataprabhavataya tatsamsargat sanjatagarbhah putranajijanan | tada tatpravrttimupalabhya jatakrodhaistapasvibhih mrtyunjayam hantu m mahanekah sardulah sasrje