365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 22 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

visayah | 18 priyavirahamasahamana tena saha yadavacalamajagama | atha tatra ramapriyenaikyam gatayastasya acarupena avasthanadikathanam | atrantare vrttantamimamadbhutam nisamya kaviranamakasya kasyacit yavana sadhoh tatra gamanaparvvakam srutamoksopayasya ca puruso- tamaksetragamananantaram kukkurarupadharasya bhagavatah prasadabhojat muktipraptikathananca | adhuna yadavacalasya 'yatisesa ' iti namaka ranakathanam | 46 49 -59 adhyaye, - atha kuresakrta vaisnavasthana vinasavivaranakathanam | tiyagovinda- rajapratisthavivaranam | atha anvibhutasya kuresasya ramanujopadesat bhagavatstavanena punascaksuhpraptikathanam | visnucittasutayah godayah ramanujabhistapraptikathanam | srirangapattane nivasato ramanujasya catuhsaptatisankhyakanam pradhanasisyanam vivarana- kathanam | ramanujastottarajatanamastotrakathanam | ramanuja sisyasya yanvapurnasya mahatmanadikathanam | tadanujnaya anantaryyasya vrsacalavasthitikathanam | kuresasya sesadasakirttanam, rangesakrpaya paramapadapraptikathananca | atha rangesa-venkatesvara- varada- sundara-vakulabharana-nathamuni- yamunacaryya-vara rangaprabhtatiprakasitaramanuja vaibhava- varnanam | sathakopacaryyasya janmadistattantakirttanam | purnacaryyakrta ramanujamahatma- varnananca | 60 -35 adhyaye, -krsnagramadhipasya balakhaminah vivaranam | yathaikada kaveri- tire vaisnavanam mahati gosthi babhuva | tatra moksamargopadesaprasangena ramanuja- mahatmajavarnanam | narayanapuravasino 'masabhadra ' iti visrutasya vaisnavasya viva- ranakathanam | yatha sankhyatitesvapi bhagavadavataresu nrsimha- rama-krsnanam pradhanyam, tatha astottarasatesvapi divyadesesu sriranganagah, venkatagirih, hastigirih, yadava- girisceti | catvaro mukhyah babhavuriti vacanamakarnya ntasimhadinam pradhanye karana- jijnastunam purato ramanujena tattannidanakathanam | evam vyasa parasara-suka- saunakadinam pradhanye karananirupanam | tatha vedanamathanahrtya sathakopacaryyah dravida़bhasaya granyamvakaretistattantakirttanam | 66-75 adhyaye, -sarvvebhya sracaryyebhyo ramanujasya pradhanyakirttanam | sracaryya- sabdanirvvacanadikam | prapannagayacikathanadikam | ramanujasya 120 vimsatyuttarasata- varsajivitakalanirupanam | atha ramanujah khajanan ciravirahavidhuran karttu- manah tanahaya bhagavatkairyyameva moksopaya iti upadidesa | vyadidesa ca tesam karttavyakarttavyanirnayapurahsaram samyaganusthanam | atha te tadanujnaya bhutanagare tadaci- pratistham vidadhire | atha ramanujah ramesadasya samrajye parasaramabhisicya magha- sukladasamyam paramam padam prapa | atah param dasaradhih purnacaryyah govindah kuruka-

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: