Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 19
visayah | 15 yatina sarddham sastrarthe'bhut | tatra parajitasya govindasya sanyasagrahanapurvvakam srisailapurnacaranasrayanakathanam | atha purnacaryopadesena yatirajasya caramatattva- jijnasaya gosthipuramastadasakrtvah gatvapi gosthipurnacaryyadabhistamalabdhva pari- taptasya ca tasya gosthipurnadesena punastatra gamanapurvvakam mantrarthapraptikathanam | 21 -23 adhyaye, -yatha gosthipurnena nisiddho'pi ramanujah kesucinmantam kathaya- masa | sa hyetadvijnaya tamahaya ca provaca | bhah kathaya gurudrohakaranasya kim phalam ? ramanujah praha narakagamanamiti | gosthipurnah punaraha evam jnatva katham tvaya tadanusthitam | yatirajenoktam, 'patisye eka evaham narake gurupatakat | sarvve gacchantu bhavatam krpaya paramam padam || iti | nisamyaitat gosthiparne nitaram pritimavahan harsabharena 'mannatha ' iti tasya namantaram vidhaya vyajahara, - adyarabhya loke'smin vaisnavadarsanamidam ramanuja- yyamsiddhantamiti khyatam bhavisyatiti | atha dasarathih yativarasyadesena purnacaryya- sutayah gtahakarmakaranartham tatyah svasuralaye'vasthanancakara | tacaikada kenacit srativiruddharthakarina vaisnavena saha vicare labdhajayasrirama bhuya eva ramanujasya caranavabhyapetya vaisnavadasa iti namantaram prapa | atha ramanajaputrasya sundaravahah maladharaddicadigrahanakathanam | tatram malagharapramukhat ramanujena sathakopacaryya- krtasahasragitervyakhyanasravananca | 24-27 adhyaye, - ramanajasya gadya trayaracanakathanam | atha ranganathaseva dravyapa harakanam bandhanaklistanam ramanujanidhanartham tasmai visannadanam, tasya ca tatah paritranadikathanacca | athaikada yajnamurttiriti srutah kascinmayavadi krtasanyaso- 'pi digvijayartham pravarttamanah saha ramanujena sastrartham kartumanah ranganagaramaja- gama | sa hi astadasadinani yavat sastrartham krtva ramanujaprabhavena vimugdha- 'sau tacchisyatam khicakara | ramanujo'pi brahma nirgunatvavada nirasanamadvaitavada- 17 dikhandanancopadisya tam bhuya eva sikhastutradikam granyayamasa | api ca tasmai devaraja - devamannatha-mannatheti nama cayam pradaya mathe'nyasmin tam svaminam cakara | syatha tatra pusyakhyanagarat vaisnavanamanantacaryyadinamagamanakathanam | tato rama- nujajnaya devarajo dravida़bhasaya jnanasaraprameyasaretyabhidhanam granthadvayam cakara | tatha tadajnaya anantacaryyo venkatagirigamanapurvvakam tatra vrndavanam vidhaya venkate- sasya ramanuja iti namantaranca krtva tatra vasamakarot | 28-30 adhyaye, -atha ramanujah venkatadrigamanapurahsaram venkatesam samabhyarca disamuttaram gantukamastatra pathisthitam dehalinagari prapya trivikramamavandata |