Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 200
visayah | 180 sagararamah| srhadbhuktavipakarasah | agrimukharasah | sragnikumaracurnam | vada़vagni- rasah | agnirasah | krimyadhikare, -kitamairasah | nanayogah | pandurogadhikare, - pancananarasah | kamesvararasah | trailokyatundararasah | lauha- - sundararasah | kamalantakarasah | raktapittadhikare, -sudhanidhirasah | kapardakarasah | siddhirasah | raktapittantaka- rasah | yaksmadhikare, -lokanatharasah | ratnagarbhapotali | mrgankarasah | lokesvara potali | rajamrgankarasah | kanakasundararasah | kumudesvararasah | purnacandrarasah | mrtakajivana- rasah | sarvvasundararasah | amrtakana | talakadirasah | yaksma kesari | hemagarbha- potali | kanakapotali| sarvvingasundararasah | mahamrgankarasah | pancamrtam | rasendra- gutika | maharasendra gutika | taresvararasah | I kasadhikare, -pancamrtam | srigunamahodadhih | talesvararasah | vijaya bhairava rasah | rasendraguda़िka| suryyavarttarasah | svasakasadirasah | patirasah | silatalesvara- rasah | rasnadyalauham | lahatamraparpati | dhumayogah | 1 hikkasvasadhikare, - meghadambararasah | svarabhedadhikare, -yogah | vahakadirasah | syarocakadhikare, -rasakesari | pippalyadya lauham | murcchadhikare, -vivighayogah | ksirasagarah | dahadhikare, - pittaghnarasah | nanayogah | unmadadhikare, -varkamurttirasah | bhutabheravarasah | manahstambhanarasah | bhutankusarasah| apasmaradhikare, -candabhairava curnam | trikatrayadyaloham | brahmavatika | vatadhikare, -vijayabhairavarasah | navayasacurnam | bhutanatharasah | srikantharasah | | | vatagajankusarasah | svacchandanayakarasah | amrtalauham | vataraktadhikare, -brahmarasah | vataraktantakarasah | sarvviyarasah | dvadasayasarasah| sarvvesvararasah | carkesvararasah | langaladyalauham | pancasaralauham | urustambhadhikare, -gunjabhadrarasah | nanayogah | cyamavatadhikare, -vatariramah | sarvvare|gaghnarasah | vamavatesvararamah | sankha- dravakah | mahasankhadravakah | triphalalacam | vida़ngadiloham | amavatanirudanam | suladhikare, -pancamrtam | dhatrilaham | sulasimhayogah | paniyabhaktavatika | sankhavatika | sarvvangasundararasah | manduram | rasamanduram | samudradyalauham | tamrayogah |