365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 333

Warning! Page nr. 333 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

265 visayah | kartturniyamah | tatra danadravyani | varjaniyani ca | pakavidhih | tatra garbhinimrtavatsadikrta paka varjjanakathanam | - 24, 25, 26, 20 a0 - varunakrtabrahmakhata vivaranam | tatra cakravakisamipe pathikasya sviyavrttantakathanam | candravatipurivivaranam | madalasopakhyanam | panyam prati samsarasya anityatvam kathayantyascakravakya nijapurvvajanmakathakirttanam | tasmai punastasyah sanjivanividyadanam | 28, 29, 30 a0, -vayaviyatirthavarnanam | kauveratirthakathanam | pulastyopakhyanam | kuverasya lankayam nivasavivarananca | hiranyaca- hiranyakasipu-ravanadinam janma- divivaranam| ravanaviprakrtasya kuverasya tapasya varnanadikam | I 31, 32, 33, 34, 35 a0, - isanatirthavarnanam | isanakrtamaghavastutih | tapascarata tena saha madhavasya samvadah | tirtharaja sravanasmaranadinam mahatma- kathanam | trivenivarnanam | tatra tatparimanadikathanam | pranavasya trivenitvaniruktih | gangayamunayoh samvadah | sesakrtavenistotram | 36, 27, 28, 29 a0, -trivenyam cauramahatma | tatra vasamaranyoh phalasrutih | kinca jalapravesenapi anyatha va tatra marane natmaghatadosa iti kathanam | tirtha- yatravidhih | tatra adhikarinirupanam | niyamadikathananca | tirthaprapta prathamadina- katyanirupanam | 40, 41, 42, 43, 44 a0, - tirtharajakhanada| sankalpakarane papamocanakama- naya tadullekhe papanirupanasankhyadikirttanam | tatra tarpanavisesanirupanam | strinam rajoyoge'pi prayagasnanada| dosabhavakathanam | tirthasraddhavidhih | venimadhavasya dhyanam, soda़sopacarapujamantradikathananca | venimadhavayoryugalastotram | 45, 46, 47 a0, - dvatrimsadvidhaparadha kirttanam | silacakrapariksanam | yatanapujavidhanam| tirtharaje brahmanadampatipujanaphalakathanam | puranasravanavidhih|| tatra vaktrlatalaksananiyamadikathanam | I panca- 48, 49, 50, 51, 52 a0 - maghasnanaphalakathanam | maghamasakarttavya samanya- dharmanirupanam | tatra visesadharmma nirnayasca | maghasuklacaturyyah kundacaturthi tinama- kathanam | tatra kundapuspena sivarcane phalakathanam | vasantapancami, tatra vasantikotsava- vidhih | maghasrptamisnanavidhih | tatra sirasi dipam nidhaya maunaslanakarttavyata maghatamyam bhimmatarpanavidhanam | bhimadvadasi | mahamaghilacanam | maghasnanatrato- dyapanavidhananca | 53 a0, -danalaksanam | tatkartakaprasamsa | dharmmadanalaksanam | arthadanalacanam | kama- 2 K 1

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: