Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 333
265 visayah | kartturniyamah | tatra danadravyani | varjaniyani ca | pakavidhih | tatra garbhinimrtavatsadikrta paka varjjanakathanam | - 24, 25, 26, 20 a0 - varunakrtabrahmakhata vivaranam | tatra cakravakisamipe pathikasya sviyavrttantakathanam | candravatipurivivaranam | madalasopakhyanam | panyam prati samsarasya anityatvam kathayantyascakravakya nijapurvvajanmakathakirttanam | tasmai punastasyah sanjivanividyadanam | 28, 29, 30 a0, -vayaviyatirthavarnanam | kauveratirthakathanam | pulastyopakhyanam | kuverasya lankayam nivasavivarananca | hiranyaca- hiranyakasipu-ravanadinam janma- divivaranam| ravanaviprakrtasya kuverasya tapasya varnanadikam | I 31, 32, 33, 34, 35 a0, - isanatirthavarnanam | isanakrtamaghavastutih | tapascarata tena saha madhavasya samvadah | tirtharaja sravanasmaranadinam mahatma- kathanam | trivenivarnanam | tatra tatparimanadikathanam | pranavasya trivenitvaniruktih | gangayamunayoh samvadah | sesakrtavenistotram | 36, 27, 28, 29 a0, -trivenyam cauramahatma | tatra vasamaranyoh phalasrutih | kinca jalapravesenapi anyatha va tatra marane natmaghatadosa iti kathanam | tirtha- yatravidhih | tatra adhikarinirupanam | niyamadikathananca | tirthaprapta prathamadina- katyanirupanam | 40, 41, 42, 43, 44 a0, - tirtharajakhanada| sankalpakarane papamocanakama- naya tadullekhe papanirupanasankhyadikirttanam | tatra tarpanavisesanirupanam | strinam rajoyoge'pi prayagasnanada| dosabhavakathanam | tirthasraddhavidhih | venimadhavasya dhyanam, soda़sopacarapujamantradikathananca | venimadhavayoryugalastotram | 45, 46, 47 a0, - dvatrimsadvidhaparadha kirttanam | silacakrapariksanam | yatanapujavidhanam| tirtharaje brahmanadampatipujanaphalakathanam | puranasravanavidhih|| tatra vaktrlatalaksananiyamadikathanam | I panca- 48, 49, 50, 51, 52 a0 - maghasnanaphalakathanam | maghamasakarttavya samanya- dharmanirupanam | tatra visesadharmma nirnayasca | maghasuklacaturyyah kundacaturthi tinama- kathanam | tatra kundapuspena sivarcane phalakathanam | vasantapancami, tatra vasantikotsava- vidhih | maghasrptamisnanavidhih | tatra sirasi dipam nidhaya maunaslanakarttavyata maghatamyam bhimmatarpanavidhanam | bhimadvadasi | mahamaghilacanam | maghasnanatrato- dyapanavidhananca | 53 a0, -danalaksanam | tatkartakaprasamsa | dharmmadanalaksanam | arthadanalacanam | kama- 2 K 1