Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 305
237 Beginning. ganesabrahmesa suresasesah surakha sarvve munayo munindrah | sarasvati srigirijadikaca (yam ) namanti devah pranamami tam vibhum || sthulat sthulatamam tanum vidadhatam virajam visvani lomavivaresu mahantamadyam | srstupranmukhah svakalayapi sasarjja vamam nityam sametya hrdaye tamajam bhajami || dhyayante dhyananisthah suranaramanava yogino yogarudhah santah svapne'pi santam katikatijanibhiryam namasyanti nava | dhyaye svecchamayam tam trigunaparama ho nirsvikaram niriham bhaktabhyanaikahetornirupamamaciram syamarupam dadhanam || vande krsnam gunatitam param brahmacyutam yatah | cyavirbabhuvuh prakrtitrahmavisnusivadayah || om narayanam namaskrtya narancaiva narottamam | devim sarasvatincaiva tato jayamudirayet || om namah sarvavighnavinasakaya | amrtaparamapurvvam bharatikamadhenvah srutiganakrtavatso vyasadevo dudoha | cvatirucirapuranam brahmavaivarttametat pivata pivata mugdha dugdhamacayyamistam || bharate naimisaranye rsayah saunakadayah | nityam naimittikom krtva kriyamusuh kusasane || etasminnantare sautimagacchantam yadrcchaya | pranatam suvinitam tam vilokya dadurasanam || tam sampujyatithim bhaktya saunako munipungavah | samprcchat kusalam santah santam pauranikam muda || vartmayamavinirmuktam vasantam susthirasane | svasmitam sarvvatattvajnam purananam puranavit || param krsnakathopetam puranam srutisundaram | mangalam mangalainca mangatvam mangalalayam || sarvvamangalavijanca sarvvada mangalapradam | sarvvamangalavighnanca sarvvasampatkaram param || haribhaktipradam sasvat sukhadam mocadam bhavet | tattvajnanapradam daraputrapaiाca vivarddhanam || papraccha suvinitanca vinita munisamsadi | yathakase tarakanam dvijarajo virajate ||