365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 98 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

End. mulasya 88 yatpadajam sakalavibudhattamsalilam bibhartti | hamsanam yadvimala badavag jivanam jivanam tam vande vidyagurumaviratam manasam tirthamaryyam || 6 || dosatvamujjvalaguna api yanti yesu tairunnataih kimathaveha tiraskrtaih kim | doso'pi yesu gunatamupayati bhuyam- stebhyo namo'stu satatam bhuvisajjanebhyah || 7 || avinasvararucitattvadipika lokanarthinam kriyate | ajnanatimirabhetri manasanayanaprasadini tika || 8 || mulasya -tadevam srutismrtipuranadi drstva jivanmuktipradvesamatrena napalapitum sakyate iti siddham | Colophon. iti gauड़ेsvaracaryaparamahamsaparivrajakacaryajnanattamapujyapada sisya srimanparama- hamsaparivrajakacaryasricitsukhamuniviracitayam tattvapradipikayam caturthah pari- cchedah | iti tattvadipika samapta || tikayah phalitamaha, - tadevamiti | visayah | - iti srimatparamahamsaparivrajakacaryapratyakprakasapujyapada sisyasya pratyakasvarupa- bhagavatah krtau tattvapradipikatikayam manasanayanaprasadinyam caturthah paricchedah samaptah || vedantaprasthanasya prakaranagranyo'yam, yatra tavat catvarah paricchedah | tatradye- svaprakasasabdarthavicarapurvakam tasya vijnanatmasadhanam | purusasya vijnanavapuva- sadhanam | namah padarthasya bhavarupatvasadhanam | jagato mithyatvasthapanam | tatha tasya'jnanasrayatvasthapanam | ajnanasyanadibhavatva sthapanam | adhyasasya nirnayah | sabdasya pramanyasiddhih | sabdasya akhandarthabadhakatvam | jnanasya pramatvasamsthapanam | saktipadarthasya samsthapanam | sabdasya karyyanvite saktih | vedasya pauruseyatvasamsthapanam | dvitiye - bhedasya khandanam | dravyadisatapadarthasya khandanam | canikavadakhanda- nam | sasam pramananam khandanama | srabhavanam khandanam | bhavanam khandanam | paramanukhandanam | avayavidyuta siddhayutasiddhanam khandanam | dvitvadisankhyanam khandanam| dyanukaparimana pilupaka pitharapakakalabhedabhedakhandanam | trtiye -----sabdasya saksatkarakatvasthapanam | brahmajnanasya muktisadhanatvam | karmarahitabrahmajnanasya muktimadhanatvam | caturtha ekajivavadah | savidhatatparyalingairvastu nirnayah | muktivicarasca ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: