Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 279
End. 251 dhanyadau nirvighnaparisamaptarthamannambhattopadhyayah sistacaranumitasrutibadhita- karttavyatakam namaskaratmakam mangalamacaran srotapravrttaye'nubandhacatustayam darsayan sisyanamavadhanaya cikirsitagranyapratijnam kurvan sisyanam mangalapravrttaye ya stikamarga pravrttaye va tannibadhnati | nidhayetyadina | evam sati tattvajnane jate sariraputradavatmatvakhiyatvabhimanarupamithyajnanasya nasah| tena dosabhavah | tena prastattyanutpattih | tatkalinasarirena kayavyuhena va bhogatattvajnanabhyam sancitaprarabdhakarmanam nasah | tato janmabhavah | tato moksa iti kramah | I nityanaimittikaireva kurbanane duritaksayam | jnani ca vimalikurvannabhyasena ca pacayet || abhyasat pakkavijnanah kaivalyam labhate narah | ityadivacanat | tameva viditvanityameti nanyah panya vidyate yayanayeti srutesca sagunopasana kasimaranaderapi tattvajnanadvara muktihetutvam | ataeva paramesvarah kasyam tarakamupadisatoti saram | Colophon. iti sri � mocanirupanam nama dasamah paricchedah || 10 || samamnayamakausikanva yambhava srivenkatesatmajah visayah | sesinamasatijanirdravida़bhuh koyampurosamsthitih | krtvantyaksaramadyabhavamamalam siddhantaca drodayam + + sarddhasahakhapadyakiranam sricandracuda़ाrpanam || sapadasataka nyunasaratpanca sahasrake | bhute kala ca siddhantacandrodaya ihoddhrtah | iti srisiddhantaca drodaye samaptirvilasati || tarkasangrahavyakhyanam | No. 852. sudhakhya, amarakosatika | Substance, country paper, 112 X 5 inches. Folia, 154. Lines, 6-10 ? Place old. Prose and on a page. Extent, 3600 slokas. Character, Nagara. Date, of deposit, Calcutta, Asiatic Society. Appearance, verse. Generally correct. 212