Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 221
[ 193 ] aham baddho vimuktah syamiti yasyasti niscayah | natyantamajno no tajjnah mo'smin sastre'dhikarava n | samaptiva0 | eka eva ca bhutatma bhute bhute vyavasthitah | ekadha bahudha caiva drsyate jalacandravat || visayah | iti yogavasisthasare jivanmuktidarsanaprakaranam | | 1 prakarane, vairagyam | 2, jaganmithyatvam | 2, jivanmuktilaksanam | 4, manolayah | 5, vasalopakhyanam | 6, mananam | 7, atmarcanam | 8, atmanirupanam | ra, ji- vanmuktih | No. CCCXLI. Narayaniya-pras' navali. The means of propounding the past, the present and the future by astrological and mystic calculations. This is a fragment of the Brahmayamala Tantra. granthakarah ? 341 | narayaniyaprasnavali | vivaranam | pracinamaparisuddhanca | pa0 5 | pankti0 6-7 | slo0 125 | a0 vangiyam | | a � tulatakagajah | ka0 - ? | stha0 navadvipantargata krsnanagarasthasriyutavavu - umanandarayah | pra0 vakyam | vande narayanam devamanadinidhanam vibhum | yasya smaranamatrena sarvvajno jayate narah || devyuvaca | bhagavan devadevesa bhaktanamabhayankara | yenopayena janiyat bhutabhavyadikam narah || samaptiva0 ] sanksepo'ca maya proktastvatapriyartham mahesvari | visayah | etaj jnatvapi manujah samanyartha vadet priye || iti sribrahmayamale narayaniprasnavali samapta || atitadivisayaka prasnaganana vidhanam | J No. CCCXLII. Vedantarthasangraha. A digest of the Vedanta system of Philosophy with a commentary. By Srirama Sarma.