Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 104
visayah | [ 20 ] sribhojadevannrpatih sa sivagamartha- tattvaprakasamasamanamimam vyadhatta || 35 || iti sribhojadevaviracitastattvaprakasah samaptah | pasupatipasanirupanam va saivadarsanam | CLXVIII. Brahmopanishad-dipika. A commentary on the Brahma Upanishad (No. XXIII.); by Sankarananda. granthakarah sankaranandah | 168 | brahmopanisaddipika | vivaranam | pracinam parisuddhaprayanca | pa0 7 | pankti0 11 | slo0 210 | a0 nagaram | ca0 desiyakagajah | ka0 - ? | stha0 kalikatastha esiyatika mosaito | pra0 vakyam | om brahmopanisadam nama brahmatmaikyavabodhinim | vyakarisyami tenedam brahma tusyatu sarvada || samaptiva0 | tat brahmopanisatpadam vyakhyatam | padabhyasa upanisadarthaparisamaptarthah | iti upanisatsamapta'rthah | iti srimatparamahamsaparivrajakacaryyanandatmapujyapada sisyasya srisankaranandabhagavatah krtirbrahmopanisaddipika samapta | visayah | brahmopanisadarthavivaranam | CLXIX. Hamsopanishad-dipika. A commentary on the Hamsa Upanishad (No. XLI.); by Sankarananda. granthakarah sankaranandah | 168 | hamsopanisaddipika | vivaranam | pracinamaparisuddhanca | pa0 6 | pankti0 11 | slo0 160 | 0 nagaram | a0 desiyakagajah | ka0- ? | stha0 kalikatastha esiyatika sosaiti | pra0 vakyam | om hamsopanisado vyakhyam karisye'ham sa eva sat | sambandhadyupanisadam vijneyam tulyamatra tat ||