Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 80
[ < < ] 122 | sragnyadhanapaddhatih | granthakarah--- ? vivaranam | pracinam parisadvaprayanca | pa0 72 | nagaram | cya0 desiyakagajah | ka0 pati0 9-10 | slo0 3400 | a0 ? | stha0 kalikatastha esiyatik sosaiti | pra0 vakyam | natva yogesvarim devim tatha hariharesvarau | aradhya parasaramanca satyasadham munim gurun || samaptiva0 | khanditam | visayah | hiranyakesisakhiyaggrapradhanadyanusthananirupanam | CXXIII. Shiva Purana. According to the Narada Purana, this is an Upa or minor Purana, but it itself claims to be a Maha or great Purana, embracing a hundred thousand verses, and divided into twelve books or Sanhitas. The MS. contains only three of these books viz. the Vighnes'vara, the Vayaviya, and the Rudra Samhitas. Aufrecht's Bodleian Catalogue, 113. granthakarah vedavyasah | 123 | sivapuranam | viranam | navinamaparisudvanca | pa0 vighnesasamhitayah 34, vayaviyasamhitapurvvabhagasya 56, taduttarabhagasya 54, rudrasamhitapurvvabhagasya 157, taduttarabhagasya 436 | pankti0 14 | slo0 23093 | a0 namaram | ka0 desoyakagajah | ka0 samvat 1924 | stha0 kalikatastha esiyatika sosaiti | pra . vakyam vighvesasamhita | yadyantamangalamajatamamanabhavyam tam visvamangalamajam paramatmadevam | vayaviyasamhitapra0 vakyam | om namah sivaya somaya saganaya sasunave | pradhanapurusesaya sargasthityantahetave || rudrasamhitapra0 bakyam | cibhiramsaih sobhamanamajakhasukhamavyayam | ekapadam mahardamstram sajvalakavalermukhah || taduttarabhagasya pra0 vakya ' | jagatah pitaram sambhu jagato mataram sivam | tatputram ca ganadhisam natvaitadvarnayamyaham ||