Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 18
[ 8 ] 4 | grhyasmrtih savivarana | granyakarah sankhah | visaranakarah vivaranam | ? pracinam parisuddham caralikhitanca | pa0 73 | pankti0 11 -12 | slo0 2000 | a� nagaram | a� desiyakagajah | ka0 samvat 1610 | stha0 kasivasisriyuta- vavusitalaprasadah | ma0 pra0 vakyam | athatah pakayajnan vyakhyasyamah | ti0 pra0 vakyam | namasyami gurun sarvvin prajnanugrahalipsaya | alpajno'pi prasadena yesam sadhveva jalpati || samaptiva� | yatha halakah karttavyah | yahimadhukadayah karttavya iti | dvirabhyaso'dhyaya- parisamaptau svastyayanaya| iti sankhayaniye gtahyasmrtisastravivarane caturthi- 'dhyayah samaptah | visayah | smarttakarmmavivaranam | granyastu sada़dhyayatmakah, atra tu catvaro'dhyaya varttante || V. Danachandrika. On alms and gifts and the time and mode of consecrating them. � By Divakara Bhatta. 5 | danacandrika | granthakarah divakarabhattah | vivaranam | prayah parisodhitam samicinanca | pa0 116 | pankti0 9 | slo0 2300 | a ° nagaram | ya0 desiyakagajah | sosaiti | ka0 -1 | stha0 kalikatastha esiyatika- pra� vakyam | pranamya mataram gangam bhairavam vanasankarim | mahadevakhyapitaram srautasmarttavisaradam || samaptivah | pratidivasamavatyah | abhyase tu trimsadracam vratasthah pranayamaiscante'ghamarsanam japet | mahapapaih sudhyeta | matya cet pranayamat praga . vai niskramya snaya- diti |