Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 59
49 Beginning. sadyogacintamanito'nanauya yenadhijagme jagatah patitvam | sa yogivrndarakavandanauyodyatadavadyani dhanam jano nah sudhavindorivanandamanandamupacinvatah | yogavindoh samasena vrttiresa vidhiyate || gurupadeso na ca tadrgasti matirna va kacidudararupa | tathapi yogapriyatavasena yatnastadabhyasakrte mamayam || tasya vedamadimam svatram | natvetyadi | natva abhivandyadih prathamabhavo dantaparyyavavasana | vinirmuktam viracitam | kimityaha sivam sakalopalavakalavikalam | ityadi | End. yogalocanah | yathavasthitavastuparijnanabandhyakaranatvayoga eva locanamapi yasya sa tatha | viraha iti ca bhagavatah | sraharibhadrasvarah khaprakaranangapradyotaka iti | Colophon. samapteyam yogavindustattih || visayah| jainayogavinduprakaranasya vyakhyanam | No. 3301. saddarsanasamuccayatoka | Substance, country-made paper, 112 * 5 inches Folia, 45. Lines, 12 on a page. Extent, 1,282 Slokas. Character, Nagara Date, ? Place of deposit, Valuchara, Panchayatapausala. Appearance, old. Prose. Incorrect. Sanskrit. Shaddarsana-samuchchaya-tika. A commentary on the Shaddarsana-samuchchaya, being an epitome of the six schools of Hindu Philosophy. By Haribhadra Suri. Beginning. om namah srisarvvajnaya | sajnanadarpanatale vimale'tra yasya ye kecidarthanivahah prakatauvabhuvuh | te'dyapi bhanti kalikala jadosa bhasmaproddipita iva sivaya sa me'stu vaurah || jainam yadekamapi bodhavidhayivakyamevam srutih phalavatau bhuvi yena cakre | caritramapya vacanena mahattarayah | sriman sa nandatu ciram haribhadrasvarih || - - - - vyasam vihaya samkseparucitatvanukampaya | tauka vidhiyate spasta saddarsanasamuccaye || huda srijinasasanaprabhavanavibhavakaprabhodayabhuriya caturdasasata prakaranopakrtajinadharmma bhagavan 7