Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 311
l 271 rni nicakram | kurmmacakram | akadamacakram | esam prasamsa | anganyasah | mantrotpattih | pummantradika- thanam | chinna-rudra-saktihaunaprabhrtimantralaksanam | etanmantragrahane dosah | chinnadustadimantranam sodhana- prakarah | dauksasabdaniruktih | kriyavatau varnamayau-kalavatau-vedamayaubhedena caturvisadiksani- runam | kutra snatavyam kathankaranceti tanmantradikathanam | mantra bhaumadisaptavidhasnanakathanam | puja pranali | brahmahyadisoda़samatakadhyanam | gurukartakasisyadhivasakarttavyata | tatra mantradividhanam | dauksagra- inavidhih | tatra pujavidhanadi | mantrasamskarah | tatra janana-jivana-tada़naprabhrtilaksanam | dhu kathanam | madhuparkavidhanam | pancagavyanirupanam | pancassrtakathananca | soda़sopacarapancopacaradipujaka- thanam | dauksayam vihitatithayah | vihitanaksatrani ca | samanyakale manahprasannatanibandhanadiksa- nirupanam| masavisese diksaphalam | candradigrahane tatphalakathananca | gurusisyayoh karttavyata | mantrajapasthanadikathanam | iti dvitiyah yatalah | manusyajanmaprasamsadi | vidyakathanam | gayatrikathanam | mantravaujakathanadi | purascaranaprakarah | sakala-niskala-kalatitabhedat trividhadhyanakathanam | chinnamastamantrakathanadi | asya dhyanam | astha svanyavidhamantrakathanapurvakam tatra pujavidhanadi | pracandacandikastotram | pranagnihotrakathanam | kausi- kaustavarajah | chinnamastamantrayoh rsicchanda cyadikathanam | mrasyah kavacakathanam | punah saparsadavi- ynupujakathanapurvakamasyah pujantarapranalikathanam | asyah kramastotrakaurttanam | catmasamarpanamantradika- thanam | pracandacandikasahastranamastotram | madyamamsadibalidanapurvakam rajasvalaya angavisesadarsanapurah- saranca nanavidhasadhanavidhanam | punachinnamastaya mantroddharadikathanam | sada़ksaristavarajah | sada़ta- raukavacam | advaitacintanaprakarah | iti trtiyah patalah || kalikacenavidhih | vasanadikathanam | kukkuta mahisa-manjira-naramamsa-madyadibhirbalividhanam | divase havisyannabhojanasrimadbhagavatakathasravanadina krtavaisnavacaro ratrau samisannabhojanapurvakam dantakhyamalikaya tanmantrajapavidhanadi | tatra bhaksyabhaksyavicaradikam nastitikathanam | mithyabha- sanaparityagavidhanam | daksinaya dhyanakathanadi | tatsadhanaprakarah | kalya janmamantradikathanam | kundagolavidhanam | kurukulyadipujakathanam | kalikaya gayatripurascaranakathanadi | smasanakali- guhyakaliprabhtatipujavidhih | aparavidhadhyanadvayakathanam | balidanadi | karpuradistutih | daksina- kavacam| asya vanyavidhamantrakathanam | tatra dhyanapurascaranadi | tatra sadhanabhedakathanam | punastasyah stotranca || iti caturthah patalah | durgamantrakathanadi | dhyanam | asyah sadhanavaujapurascaryyadikathanam | durgakavacam | durganamani- ruktih| durgasahasranamastotram | durganamasatastakam stotram | haridraganesasya vaujakathanam | asya dhyana- distavakathanam | laksmapradyakamadyadidurgavijakathanam | iti pancamah patalah || guhyakalikaya vaujakathanadi | asya mahatmaprakasakasrutipradarsanam | parasaravasisthadi tat- sevakakaurttanam | soda़sauvidya | caturddasauvidya | mahavidya | bhadrakalya raujadikathanam | ekavimsa-