Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 148
112 tatra | tithikrtye ca krsnadim vrate sukladimeva ca | iti vacanat caitra krsna pratipadamara bhya tithikrtyanyucyante| tatra caitrakrsnapratipadi krtyavisesah padmapurane, - caitre masi mahavaho punya pratipadapara | ityadi | End. trayastrimsaddevatasca srutavuktah astau vasavah, ekadasarudrah dvadasadityah praja- patisca vasatkarasceti || Colophon, iti srimatpadavakyapramanabhijnatat sadupayabalakrsnabhattangajaviththala- bhatthabhighabudhavararunudharmmasastraparavaraunasrimadramacandrabhattaviracita krtyaratnavali samapta | granyo'yam samaptah | visayah | caitra krsnapratipadi snanavidhanam | tatra naraunirajanavidhananca | tithidvese vyavasthanirupanam | barunauvidhanam | caitrasuklapratipadi samvatsararambhakathanam | tatra pujadividhanam | navaratrapujarambhakathanam | prapadidanamahatmakirttananca | ghatotsargavidhikathanam | caitrasuklatatau- yam girijagirisayoh dolanavidhanam | manvantaradau pindadanarahitasraddhakaranavasyakata | caitrasuklapancamyam sraupujanavidhanam | taca astamyamasokakalikapanadividhih| punarvasau lauhi- tyasnanavidhananca | ramanavamivratavidhikirttanam | caitrasukllaikadabhyam dolayatravidhih| tatra dvadasyam damanotsavakaurttanam | caitrapaurnamasikrtyakathananca | vaisakhakrtyanirupanam | tatra snana- vidhikathanam | casvatthamule jaladanadividhanam | aksayatatauyavidhih | gaurauvratavyavasthadi- kathanam | samudrasnanavidhih | parasuramajayanti vidhanam | vaisakha sukla saptamyam gangaya utpatti- kathanam | tatpujavidhih | nnrsimha jayanti vidhanam | nnrsimhapujavidhih | jyestha krtyanirupanam | jyesthasalatatauyam rambhatratavidhanam | tatra catuyyamumaya janmakathanam | tatpujavidhih | dasa- haravidhih| gangaya cyabhave cyanyasyam sariti tatpujakarttavyata | purnimayam vatapujanadi- vidhih| taca talavrntaka cadidanaphalakathananca | vasadha� krtyanirupanam | rathayatravidhih | visnusayanavidhanam | catummasyavratavidhanam | tatra guda़tailaphaladivarjjane pratyekam phalasruti- kirttanam | sravanadisu mamesu pratyekam vratakathanam | sakavrata-dadhivrata payeाtratadinirupanam | caturmasye varjjaniyasakamulaphaladinirupanam | dasavidhasakakathanam | sravanakrsnadvitauya- yamasunyasayanatratavidhanam | tatra vahulacaturthividhanam | suklacatuthyam durvvaganapativratavidhih | nagapancamauvidhih| dvadasyam pavicaropanavidhanam | upakarmmavidhikathanam | bhadrakrtyanirupanam | tatra krsnacatuyyam sankatacaturthi vratavidhanam | janmastamivyavasthadinirupanam | tatra vidhanakathanam | amavasyayam kusagrahanavidhih | suklatatiyayam harinalikavratavidhanam | catuthyam siddhi- vinayakatratavidhanam | yaca candradarsanadinisedhakathanam | pancamyammrsipancamauvratavidhanam | sasthi- vratavidhih | saptamyam muktabharanavrata vidhanam | durvvastamivrata vidhanam | mahalaksmivratavidhanam | eka- dasyam vamanavatarakathanam | sravanadvadasokathanam | visnustankhalayogavidhih | ratrau parana-