365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 127

Warning! Page nr. 127 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

91 Beginning. jina vayana kalpakava roga sutyatyasalavicchino | tava niyamakusumaguccho suggad phalasamdhano jayai || jauvocchakkayaparunaya te simvaddena bamdhiya | viradu ahigari satyaparinai nayavva || ganayakimsaro srayaro tasma kim davadu saram | canucco gatyo saram tasma viyaparuvanasaram || ityadi | End. svayam me cyau samtenam bhagavaya evamakvayam ida mege simno- esa viddau anukkam te mahanam maimaya vajrase� paड़िyeyam bhagavaya evam royamteti vemittanam suyam sammattam || Colophon iti sriyacaranke navamam adhyayanam samaptam | iti srauccacarange prathamasrutaskandhah samaptah | | visayah | iha khalu ragadvesamoddadyabhibhutena sarvvenapi pranina sariramanasanekaduh- khopanipatapauda़िtena tadapanayanaya deyopadeye padarthaparijnane yatno vidheyah | sa ca na visi- tavivekam vina | visistavibekasca na prapta sesatisayakalapapteाpadesamantarena | cyaptasca ragadvesa- mohadinam dosanamatyantikapracayadeva | sa ca bhagavan jina eva | atastadvacananuyogah prarabhyate sa canuyogah caturvvidhah | dharmakathanuyogah | ganitanuyogah | dravyanuyogah| carana- karananuyogasceti | taca cyacaradikameva caranakarananuyoga iti jneyam | atha acaro'pi jnanacara-darsanacara- caritracara-viryya carabhedadanekavidhah | tatra cyacarangasya prathame srutaskandhe navadhyaya varttante | prathamadhyaye, - himsadipariharena jivesu samyamah karkavyah | sa ca jauvastitvaparijnane sati bhavati | ata evaca visesena jivastitvaviratigratipadanamiti jnatavyam | dvitiyadhyaye, - vijitabhava lokena samghamasthitena loko yatha astavidhena karmana badhyate, yatha ca tat pradatavyam tatha jnatavyamitinirupanam | trtiyadhyaye, -- samyamasthitena jita- kasayena cyanakulapratikulopasarganipate sukhaduhkhatitiksa vidheyetinirupanam | caturthadhyaye, - praktanadhyayanarthasampannena tapasadikastatapahsevina astagunesvayyaidravyapi drtsamyaktvena bhavi- tavyamitinirupanam | pancamadhyaye, - caturthadhyayarthasthitena asaraparityagena le|kasararatnatrayo- dyuktena bhavyamitivivecanam | sastadhyaye, - pragukta gunayuktena nihsangatasampannena apratibandhena bhavi- tavyamitikathanam | saptamadhyaye, - samghama digunayuktatya kadacinmo hasamutyah parausahah upasargi va pradurbhaveyah, tada apramattena te samyaksodhavya itinirupanam | astamadhyaye, - niyyaunakriya hi sarvvagunayuktena samyagviseyetinirnayah | navamadhyaye, - astadhyayapratipaditah sarvva'pyarthah - - - -

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: