Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 9 (1910)
179 (of 377)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3384 A DESCRİPTİVE CATALOGUE OF
A short treatise on Advaita-Vedanta in which certain processes
of direct self-realisation are explained.
By Saṅkarācārya.
Beginning :
End:
श्रीरामं परमानन्दमुपदेष्टारमीश्वरम् �
व्यापक� सर्वलोकाना� कारण� तं नमाम्यहम� �
अपरोक्षानुभूतिर्वै प्रोच्यत� मोक्षसिद्धये �
सद्भिरेष� प्रयत्ने� वक्षिर्णाय� मुहुर्मुहु� ||
स्ववर्णाश्रमधर्मेण तपसा हरितोषणात् �
साधन� प्रभवेत्पुंसां वैराग्यादिचतुष्टयम� �
ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु �
यथैव काकविष्ठायां वैराग्यं तद्ध� निर्मलम् ||
नित्यमात्मस्वरूप� हि दृश्यत� विपरीतगम् �
एव� यो निश्चयस्सम्यक् विवेको वस्तुनस्� वै
सदैव वासनात्यागश्शम� ऽयमिति शब्दित� �
निग्रह� बाह्यवृत्तीना� दम इत्यभिधीयत� �
विषयेभ्य� पर� वृत्ति� परमोपतिर्ह� सा �
सहनं सर्वदुःखानां तितिक्षा सा शुभा मत� �
विधिरङ्गैस्समायुक्तो राजयोग उदाहृत� �
किञ्चित्पक्ककषायाणां हठयोगो � संयत� ||
परिपक्� मन� येषा� केवलोऽयं � सिद्धिदः �
गुरुदैवतभक्तानां सर्वेषां सुलभ� जडात� �
[śrīrāma� paramānandamupadeṣṭāramīśvaram |
vyāpaka� sarvalokānā� kāraṇa� ta� namāmyaham ||
aparokṣānubhūtirvai procyate mokṣasiddhaye |
sadbhireṣ� prayatnena vakṣirṇāyā muhurmuhu� ||
svavarṇāśramadharmeṇa tapasā haritoṣaṇāt |
sādhana� prabhavetpuṃsā� vairāgyādicatuṣṭayam ||
brahmādisthāvarānteṣu vairāgya� viṣayeṣvanu |
yathaiva kākaviṣṭhāyā� vairāgya� taddhi nirmalam ||
nityamātmasvarūpa� hi dṛśyate viparītagam |
eva� yo niścayassamyak viveko vastunassa vai
sadaiva vāsanātyāgaśśamo 'yamiti śabdita� |
nigraho bāhyavṛttīnā� dama ityabhidhīyate ||
viṣayebhya� parā vṛtti� paramopatirhi sā |
sahana� sarvaduḥkhānā� titikṣ� sā śubhā matā ||
vidhiraṅgaissamāyukto rājayoga udāhṛta� |
kiñcitpakkakaṣāyāṇāṃ haṭhayogo na saṃyata� ||
paripakva mano yeṣāṃ kevalo'ya� ca siddhida� |
gurudaivatabhaktānā� sarveṣāṃ sulabho jaḍāt ||
] Colophon:
�
इत� श्रीमच्छङ्कराचार्यविरचितमपरोक्षानुभूतिप्रकरण� समाप्त (म्) |
[||
iti śrīmacchaṅkarācāryaviracitamaparokṣānubhūtiprakaraṇa� samāpta (m) |
] For Private and Personal Use Only
