Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 9 (1910)
153 (of 377)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3358 A DESCRIPTIVE CATALOGUE OF
खण्डदेवकृतभाट्टदीपिका लक्षणै� कतिपयैरसंभृत�
[khaṇḍadevakṛtabhāṭṭadīpikā lakṣaṇai� katipayairasaṃbhṛtā
] !
इत्युदीक्ष्� बुघभास्करोऽग्निचित� भारती बरिभरांबभू� ताम् �
( अद्यावधि कृतिरेषाद्यन्तविहीनेति दीपिकाख्यासीत् �
षोडशकलाभिरधुना परिपूर्ण� भाट्टचन्द्रिकात्वमगात् � )
आसीत् षोडशलक्षणी श्रुतिपद� या धर्ममीमांसिक�
सङ्कर्षाख्यचतुर्थभागविधुरा काले� साजायत �
गायत्री त्रिपदात्मिकेव विबुधैरद्याप� पापठ्यते
ता� पूर्णामतनोच्छ्रमेण महता गम्भीरज� भास्कर� ||
[ityudīkṣya bughabhāskaro'gnicit bhāratī baribharāṃbabhūva tām ||
( adyāvadhi kṛtireṣādyantavihīneti dīpikākhyāsīt |
ṣoḍaśakalābhiradhunā paripūrṇ� bhāṭṭacandrikātvamagāt || )
āsīt ṣoḍaśalakṣaṇ� śrutipadā yā dharmamīmāṃsikā
saṅkarṣākhyacaturthabhāgavidhurā kālena sājāyata |
gāyatrī tripadātmikeva vibudhairadyāpi pāpaṭhyate
tā� pūrṇāmatanocchrameṇa mahatā gambhīrajo bhāskara� ||
] Colophon :
इत� श्रीसङ्घर्षे भाट्टदीपिकाया� षोडशाध्यायस्� चतुर्थ� पादः �
षोडशोऽध्या� ग्रन्थश्� समाप्त� �
[iti śrīsaṅgharṣe bhāṭṭadīpikāyā� ṣoḍaśādhyāyasya caturtha� pāda� ||
ṣoḍaśo'dhyāya granthaśca samāpta� ||
] Substance, paper.
on a page.
new.
No. 4512 सेश्वरमीमांस�.
[śīṃs.
] ĒŚմ鴡ĪĀṂSĀ.
Size, 12% X 8 inches. Pages, 73, Lines, 37
Character, Telugu. Condition, good. Appearance,
On the relationship existing between the Purva-mīmāṃsā and
the Uttara-mīmamsa : by Vedanta-desika.
Beginning :
विहितमनवमर्थ� यः पुमर्थैश्चतुर्भि�
सफलयति वदान्य� स्वप्रसादे� देवः �
निखिलनिगमवेद्य� सिध्यत� श्रीसखेऽस्मिन्
भगवत� निरवद्ये भक्तिरात्यन्तिकी नः �
� जयति जैमिनिरादौ जयति पुनः काशकृत्स्त्रोऽपि �
नारायणावतारो जयति पर� बादरायणः श्रीमान् �
[vihitamanavamartha� ya� pumarthaiścaturbhi�
saphalayati vadānya� svaprasādena deva� |
nikhilanigamavedye sidhyatu śrīsakhe'smin
bhagavati niravadye bhaktirātyantikī na� ||
sa jayati jaiminirādau jayati puna� kāśakṛtstro'pi |
nārāyaṇāvatāro jayati para� bādarāyaṇa� śrīmān ||
] For Private and Personal Use Only
