Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 3 (1906)
209 (of 355)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1107 stanza for the meanings of the several words taken up for interpre-
tation. A similar but slightly differeut work is noticed on page
290 of Eggeling's Catalogue of the India Office Library.
Beginning :
शब्दार्थ� विचितौ ये� कृतोऽप� गदितोऽपि वा � -
तानुवाचै (खानुभावै) कमानाय तस्म� वागात्मन� नम� �
सरस्वत्याः प्रसादेन कविभिर्बध्यत� पदम् �
प्रसिद्धमप्रसिद्धं वा तत्प्रमाणं � साधव� (छु �) �
शुद्धवर्णमनेकार्� शब्दमौक्तिकमुत्तमम� �
कण्ठ� कुर्वन्त� विद्वांस� श्रद्दधाना दिवानिशम� ||
शब्दानां निधय� ग्रन्थास्सर्वशास्त्रार्थदीपिकाम् �
ये पठन्ति विदुर्ग्रन्थ� त्रैलोक्यं पश्यतो (�) ध्रुवम� ||
पठन्तस्सर्वशास्त्राण� गीतनृत्यकलाविद� �
अनेकार्थपदान्दृष्ट्र� विमोहं यान्ति बोधन� �
तस्मादत्� क्रमादर्थान्विविच्� तु यथामति �
श्लोकार्धपादगदितान� क्रमशः प्रवदामि तान् ||
श्री� श्रीर्वेषरचन� शोभा
-
[śabdārthau vicitau yena kṛto'pi gadito'pi vā | -
tānuvācai (khānubhāvai) kamānāya tasmai vāgātmane nama� ||
sarasvatyā� prasādena kavibhirbadhyate padam |
prasiddhamaprasiddha� vā tatpramāṇa� ca sādhava� (chu ca) ||
śuddhavarṇamanekārtha śabdamauktikamuttamam |
kaṇṭhe kurvantu vidvāṃsa� śraddadhānā divāniśam ||
śabdānā� nidhayo granthāssarvaśāstrārthadīpikām |
ye paṭhanti vidurgrantha� trailokya� paśyato (ta) dhruvam ||
paṭhantassarvaśāstrāṇi gītanṛtyakalāvida� |
anekārthapadāndṛṣṭrā vimoha� yānti bodhane ||
tasmādatra kramādarthānvivicya tu yathāmati |
ślokārdhapādagaditān kramaśa� pravadāmi tān ||
śrī� śrīrveṣaracanā śobhā
-
] "
"
अर्जुन� शुक्लवर्णोऽर्जुन� ना� पाण्डवोऽप्यर्जुन� मत� �
अर्जुनस्तृणजातिस्स्यादर्जुनः ककुभ� द्रुमः ||
अन्तरम्�
रन्ध्र� वस्त्र� विना मध्य� व्यवधाने ऽन्तरात्मन� �
बहिर्योग� ऽवकाशे � विशेषे व्यसनेऽन्तरम� ||
[arjuna� śuklavarṇo'rjuno nāma pāṇḍavo'pyarjuno mata� |
arjunastṛṇajātissyādarjuna� kakubho druma� ||
Գٲ�
randhre vastre vinā madhye vyavadhāne 'ntarātmani |
bahiryoge 'vakāśe ca viśeṣe vyasane'ntaram ||
] 113 For Private and Personal Use Only
