A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 135
3696 A DESCRIPTIVE CATALOGUE OF (mu ). srivisnucittapadapankajasangamaya ceto mama sprhayate kimatah parena | no cenmamapi yatisekhara bharatinam bhavah katham bhavitumarhati vagvidheyah || mama cetah | srivisnucittasya visnuscitte yasya sa tathoktastasya- smadacaryasya | bhattanathasurivat pratipaksavijayapurassaram paratattvanirdharana- dina taddasyena tadabhijanena ca tannamavahinah | padapankajayossangamaya panimurdhopasangraharupasamicinasambandhanaya | sprhayate abhilasati | sprhe- ripsita iti caturthi | atra simhoddhatam vrttam | asmimsca granthe vrttavaicitryamalasapurusaranja- nartham | mamapityapisabdoktamasaktim vivrnvan svasya yativarabharatibhavava - vidheyo ] topakaratisayamaha- (mu ). (mu ). ka pathi vidusamesa praudhi sriyah prabhuna sape masakasakanam manye madrkprabhavanidarsanam | yativaravacasteja - pratyarthivarga nirargala- ksapananipunam nityam jagarti (kirti ) karam maye || * * asmin sloke uttarasloke ca harinalutam vrttam || na khalu kavitamanah ka nah ksatih pathi gautame na ca paricayah kanade va kumariladarsane | api gurumate sastresvanyesvapiha tathapi nah phalati vijayam sarvatra sriyatisvaragirasramah || *