A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 126
THE SANSKRIT MANUSCRIPTS. 8331 tadayamarthah - visuddha jnanadehau yasya sa tathoktah | visuddham ca bhagavato jnanam ; ragadibhirjnanakarananamadusitatvat | dehasva (sya ) yonijatvadvi- vidhagarbhavedanavirahacca | End: ato jatyadyastitvabodhanadanakhodito (?) nirnayo yuktah | sa cayam bodho na paramasmakameva, ye'pi tu jatyadinapalapanti tesamapyasti ; te'pi hi na tadbodhamanapalapanto jatyadinapalapitumarhantiti || Colophon : sah || ityupadhyaya sucaritasramisrakrtau kasikatikayam vrttikaragranthassama No. 4466. mimamsasutram . MIMAMSASUTRAM. Substance, palm-leaf. Size, 15 x 11 inches. on a page. ance, old. Pages, 126. Lines, 7 Character, Grantha. Condition, injured. AppearThe original aphorisms of the Mimamsa philosophy by Jaimini. Complete in 12 Adhyayas. Beginning : " athato dharmajijnasa | codanalaksano'rtho dharmah | tasya nimittaparistih | satsamprayoge purusasyendriyanam buddhijanma tatpratyaksamanimittam vidyamanopalambha natvat | autpattikastu sabdasyarthena sambandhastasya jnanamupadeso vyatirekasrarthe- 'nupalabdhe (tat ) pramanam badarayanasyanapeksatvat | karmaike tatra darsanat | asthanat| karotisabdat | sattvantare ca yaugapadyat | prakrtivikrtyosca | End : prabhutvadartvijyam sarvavarnanam syat | smrterva brahmanam (nanam ) syat | [ca] phalacamasavidhanaccetaresam | sannayye'pyevam pratisedhassomapathihetutvat | caturdha karane ca nirdesat | anvaharye ca darsanat || 1