A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 46
THE SANSKRIT MANUSCRIPTS. sugandhitakusumita sadhusatphalasamyutaih | sakhibhirasobhitam punyam jalakasaramanditam || sa munistatra vicaran dadarsagrataroradhah | padmasanasamasinam dattatreyam mahamunim || drdhapadmasanenapi nasagrarpitaya drsa | urumadhye (dhya ) gatottanapaniyugmena sobhitam || tatah pranamya tamrsim dattatreyam sa satih | tacchisyaissaha tatraiva sammukham copavistavan || tadaiva sa muniryogadviramayya purah sthitam | uvaca sankati pritipurvakam svagatam vacah || sankrte kimiti tvam mam kimuddisya i (vi ) hagatah | iti prstassa ca praha yogam jnatumihagatah || sridattatreyah yogo hi bahudha brahman tatsarvam kathayami te | mantrayogo layascaiva hathayogastrtiyakah || rajayogascaturthah syadyoganamuttamah smrtah | arambhasca ghatascaiva tatha paricayah smrtah || nispattisretyavasthaca (ca) catasrah parikirtitah | esam tu vistaram vaksye yadi tvam srotumicchasi || angesu matrkanyasa purva mantra japetsudhih | ekena capi siddhih syanmantrayogassa ucyate || ambusaindhavayoraikyam yatha bhavati yogatah | tathatmamanasoraikyam samadhisso'bhidhiyate || yatsamatvam dvayoreva jivatmaparamatmanoh | 3251