A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 191
3102 End : A DESCRIPTIVE CATALOGUE OF nanu sabdatvam na jatih ; saksattvadina saka (nka ) ryat | tatha- hi - saksattvam vihaya sabdatvam jyotistomadivakyajanyapramayam vartate ; sabdatvam . No. 4178. tarkasangrahavyakhya . TARKASANGRAHAVYAKHYA. Pages, 63. Lines, 7 on a page. Begins on fol. 14 of the Ms. described under No. 28 Pratyaksakhanda only complete. A commentary on the Tarkasangraha of Annambhatta. Author unknown. Beginning : nidhaya hrdi tarkasangrahah || iti | ; grantharambhe mangalamacarantyabhiyuktah | tatra yah puman granthama - rabhate ; tena janmantare dusarma krtam syat tena ca duritamutpannam bhavet ; tacca duritametasmin janmani etatpurusarambhita (bdha ) granthasamaptim pratibadhnati pratibandhake sati kincidapi notpadyate | j * * * * anantaram visesadharmaprakarakajijnasavantah (ntam ) padarthah kiyadvisesa- dharmavisista iti prcchantam sisyam prati tadiyajijnasasantaye acaryo brute dravyagunetyadina | sapta padartha ityantam visesyavacakam, abhava ityantam visesanavacakam | saptetyasya saptatvasamkhyavisistavibhajakadharmanya- tamavisista ityathah | End: visesanavisesyabhavah | bhava ityasya dharma ityarthah ; tathaca vise- sanavrttidharmah visesanatvam visesyavrttidharmah visesyatvam ; tathacabhavena sakam visesanatvavisesyatvanyatarah sannikarsah . ,