A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 184
* THE SANSKRIT MANUSCRIPTS. atmasamjnarisavasuddha eka evaiyassada | agre sarvamidam deva asittanmatramastikah || tato nanyami ( nima ) satkicitsa punah kalapakatah | praninam karmasamskarat svasaktigatasattvatah || sa aiksata jagatsarvamutsrja iti samkarah | sa punassakalanetan lokanatmiyasaktitah | yathapurva kramenaiva sura � asrjata prabhuh || tam haram kecidicchanti keciddisnum surottamah | kecinmameva cecchanti kecidindradidevatah || ** atraiva liyate samyak sarvamatmataya svatah | nrtakathinyavatsamaprapasncapratibhasavat || qi sarvametaditi sobhanam param kevalam karunayaiva bhasitam | devadevacaranaprasadato netaraddhi katha [[] niyamasti tat || Colophon: 1775 iti sutasamhitayam yajnavaibhavakhande brahmagitasu upanisatsu pasca- mo'dhyayah || End: brahma- asmin brahmapure vesma daharam yadidam surah | pundarikantu tanmadhye cakaso daharasthitah || tatassarvasrayassambhuh sarvavyapi svabhavatah | esa atma paro vyapi papmabhissakalaissada || asau nopahatassaksi vimrtyurviraja (1) ssurah |