A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 65
1302 (vya ). A DESCRIPTIVE CATALOgue of he svamin aham tava prasadena bhavambudheruttirnassan purna- nandabhavenapuritajagajjalam yatha syattatha sthito'smi natra samsaya ityarthah || 24 || gajavadanam subharadanam sajjanabharanam samastagunasadanam | saccitsukhasaraghanam sadayam hrdaye sada vande || a | granthasya sarvopanisatsararthopabrmhanatvanmumuksubhiradaraniyatam sucayan " sarvam khalvidam brahma tajjalaniti santa upasita " iti chandogyo- panisatpradarsitasphutataropayasahitajnanadhigatasarvatmakasaccidanandadvayabrahmata - tvamanusandhayante mangalathai namasyati yatsarvamiti * * mi nirupamanijavistaram nissamsaram nitantagambhiram | nityasukhamrtapuram paravaram svameva bhaje || 2 || rturasaturagamahisakavikarisubhavatsvarasya sisiratrauh (taum ) | phalgunasita saptamyam bhrgunavrsabha lagnakasiddham || 3 || vakyapuspanjalisso'yam maya bhaktya sama (rpitah | dhiyah prerakayoh srimacchivayosripadabjayoh ||| 4 || Colophon : iti srivasisthatatparyaprakase nirvanaprakarane uttarardhe ekonavim- satyuttaradvisatatamassargah || 219 || iti srimatparamahamsaparivrajakacarya srisarvajna sarasvatipujyapadasisya- sriramacandrasarasvatipujyapadasisya srigangadharendrasarakhatyakhyabhiksoh sisyena anandabadhandrabhiksuna viracitah srivasisthatatparyaprakasassampurnah ||