A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 176
1074 A DESCRIPTIVE CATALOGUE OF Breaks off in Krtprakarana. A commentary by Bhavasena on the Katantra of Sarvavarman of the Kaumara school. The peculiarity of the work is that metrical stanzas containing the meaning of the aphorisms are also given in addition to the aphorisms. Beginning: viram pranamya sarvajnam vinastasesadosakam | katantrarupamaleyam balabodhaya kathyate || namastasyai sarakhatyai vimana (la) jnanamurtaye | vicitra lokayatreyam yatprasadatpravartate || siddho varnasamamnayah | siddhah khalu varnanam samamnayo veditavyah | te ke ? | a a i i u u r r l l e ai o au am ah | ka kha ga gha na ca cha ja jha na ta tha da dha na ta tha da dha na, ' pa pha ba bha ma, ya ra la va sa sa sa ha | tatra caturdasadau svarah | tasmin varnasamamnaye adau caturdasa varnah svarasamjna bhavanti | te ke ? a a i i u u r r l l e ai o au | dasa samanah | tasmin varnasamamnaye adau dasa varnah samana- samjna bhavanti | te ke ? a a i i u u r r l l | tesam ddau dvavanyo'nyasya savarnau | tesam samananam madhye dvau dvau varnau anyo'nyasya savarnasamjnau bhavatah | tau kau ? a a i i u u r r l l | tesam grahanam kimartham ? tena hrasvayordvayordvayordirgha- yosca savarnasamjnartham | kramena vaiparatyeिna laghunam laghubhissaha | gurunam gurubhissarddham caturdeti savarnata ||