365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 9, Part 2 (1967)

Page:

67 (of 180)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 67 has not been proofread.

TWO PAURANIC SITES OF VIDARBHA
BY
D. P. DIKSHIT
[ अधिकतरेष� पुराणेषु प्रख्यात भौगोलिकस्थलाना� प्रदेशविशेषाणा�
प्रसिद्धक्षेत्राणा� वा परिचयात्मक� वर्णनं समुल्लेखश्चोपलभ्यत� � एतदेवास्मिन्
लघुतमे लेखे विचारितं वर्तते � प्रतिसंक्षेपेणात्र लेखकमहोदये� [adhikatareṣu purāṇeṣu prakhyāta bhaugolikasthalānā� pradeśaviśeṣāṇā�
prasiddhakṣetrāṇāṃ vā paricayātmaka� varṇana� samullekhaścopalabhyate | etadevāsmin
laghutame lekhe vicārita� vartate | pratisaṃkṣepeṇātra lekhakamahodayena
]
'गणेशोप-
पुराणे उपर्वाणितयोः विदर्भमहाराष्ट्रयो� चर्च� कृता � विशेषत� विदर्भ-
प्रदेशस्� सांस्कृतिकपुनर्निर्माणोद्देश्येन स्पष्टतर� परिचयात्मक� चित्रं प्रकाशित� वर्तते �
वर्तमाननागपुरमण्डलान्तर्गत [ṇeśDZ貹-
purāṇe uparvāṇitayo� vidarbhamahārāṣṭrayo� carcā kṛtā | viśeṣata� vidarbha-
pradeśasya sāṃskṛtikapunarnirmāṇoddeśyena spaṣṭatara� paricayātmaka� citra� prakāśita� vartate |
ٲԲ岵ܰṇḍԳٲٲ
]
'सावनेर [屹Ա] ' क्षेत्रे [ṣeٰ ] 'आदास� ( सोनापु� ) ग्रामस्य
प्राची� विदर्भस्थदोषापुरेण, कलम् (कलम्�) पुरस्य � कदम्बपुरेण ( चिन्तामण�
क्षेत्रे� ) पूर्णतादात्म्य� गणेशपुरागस्य लोके प्रचलितप्रवादाना� � साक्ष्याधारे�
स्थापितमस्ति � वामनेन तपश्चरित�, षडक्षरमन्त्रेण गणेश� श्राराधितः, गणेश-
मन्दिर� विनिर्मितं [ādāsā ( sonāpura ) grāmasya
prācīna vidarbhasthadoṣāpureṇa, kalam (kalamba) purasya ca kadambapureṇa ( cintāmaṇi
ṣeٰṇa ) pūrṇatādātmya� gaṇeśapurāgasya loke pracalitapravādānā� ca sākṣyādhāreṇa
sthāpitamasti | vāmanena tapaścarita�, ṣaḍakṣaramantreṇa gaṇeśa� śrārādhita�, gaṇeśa-
mandira� vinirmita�
]
; सर्वमेतत� पुराणवर्णन� सत्य� प्रतिभात� � विदर्भस्� मन्दिर -
मद्याप� लतावृक्षादियुक्त� श्रादासपर्वतेष� देवी -भैरव- मारुति- त्र्यम्बकादिमन्दिरैः सार्धं
विराजत� � मन्दिरस्� यादवकाले निर्मिति� संजाता, ततोऽपि पूर्वं वेति
सम्भाव्यते � गणेशस्� विघ्ननाथस्� विदर्भदेशे प्राचुर्ये� पूजाप्रचार� गुप्तकाल -
पूर्वत एवासीदिति सुविचारितमस्ति � चिन्तामणिक्षेत्रस्� � स्थिति� गणेशपुरा�-
रचनाकाले श्रासीदिति नास्त्यत्र सन्देहलेशोऽप� � कलम्बपुरस्� कुण्डप्रवाहो
जातोऽवक्काले एवैतदप� विचारितं वर्तते � स्थानीयजनेषु दन्तकथैष� प्रचलत�
यत� वर्तमानगणपतिमूर्ति� पूर्वा� काश्मीरप्रस्तरजाता� मूर्तिमाच्छादयति �
सामञ्जस्ये� वर्णनमेतत् पुराणोल्लेखमनुवदतीति सर्व� साधु निरूपिमस्त� � ]
[sarvametat purāṇavarṇana� satya� pratibhāti | vidarbhasya mandira -
madyāpi latāvṛkṣādiyukta� śrādāsaparvateṣu devī -bhairava- māruti- tryambakādimandirai� sārdha�
virājate | mandirasya yādavakāle nirmiti� saṃjātā, tato'pi pūrva� veti
sambhāvyate | gaṇeśasya vighnanāthasya vidarbhadeśe prācuryeṇa pūjāpracāra� guptakāla -
pūrvata evāsīditi suvicāritamasti | cintāmaṇikṣetrasya ca sthiti� gaṇeśapurāṇa-
racanākāle śrāsīditi nāstyatra sandehaleśo'pi | kalambapurastha kuṇḍapravāho
jāto'vakkāle evaitadapi vicārita� vartate | sthānīyajaneṣu dantakathaiṣ� pracalati
yat vartamānagaṇapatimūrti� pūrvā� kāśmīraprastarajātā� mūrtimācchādayati |
sāmañjasyena varṇanametat purāṇollekhamanuvadatīti sarva� sādhu nirūpimasti | ]
]
In the Pauranic Literature of India,-Upapurāṇas claim a
considerable number. Majority of them are regional and describe
their respective regions in detail. Ganēśa Purāna, an Upapurāna,
is peculiar to Mahārāshtra and Vidarbha. It mentions many
places of considerable importance in the above mentioned region
and thus helps to reconstruct the cultural and religious annals of
Vidarbha and Mahārāshtra. I propose to discuss references to
two ancient towns of Vidarbha in this small article.
(1) ADÖSHAPURA OR ADÖSHAKSHETRA.
Gaṇēśa Purāṇa¹ which deals with the the sect of Ganapati
1. Ganesa Purāna (Modavrittakāra Edition) �

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: