365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 9, Part 2 (1967)

Page:

107 (of 180)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 107 has not been proofread.

July 1967] ACTIVITIES OF THE ALL INDIA KASHIRAJ TRUST 317
अद्योनिर्दिष्टाः विशिष्टा जनाः स्ववाराणस्यागमनप्रसङ्ग� महाराज काशिनरेशस्�
अतिथयोऽभवन� काशिराजन्यासस्� कार्याणा� � परिचयं अलभन्त, पुराणपत्रिकाया�
अन्तिम अंकः अन्यान� � देयानि पत्राण� तेभ्यः समर्पितानि�-
�. डा� जुअन रोजर रीविरी, विभागाध्यक्ष� भारतीयविद्यायाः,
मद्रिद विश्वविद्यालयस्य (स्पे�), श्रीमती रीविरी महोदया �
सहचारिणी अभवत� �
�. श्रीगजरा� महोदयः, आइ. �. एस. मैनेजिंग डिप्टी डाइरेक्ट�
टूरिज्� �
�.
�.
�.
श्री एम. सी. देशा� महोदयः, ची� जस्टिस, इलाहाबाद हाईकोर्ट �
डा. सी. डी. देशमुख�, श्रीमती देशमुखमहोदया �
श्री वी. झा महानुभाव�, विदेशसचिवालयस्� गवर्नमेन्ट आफ
इण्डिय�, देहली �
�. श्री एस. सी. दत्त महाशयः, प्रोफेसर, मेयो काले�, अजमे� �
दक्षिणभारती� - यात्रिविभागः
काशिराजन्यासस्� यात्रिविभागः सामान्यत� प्रचलत� � अस्मिन� वर्ष� प्रायः
५७� यात्रि� अत्र उपस्थिता अभवन� � श्राद्धसंस्कारोद्देश्येन काश्या� समागताना�
यात्रिणा� निवासा� न्यासे� शिवालाभवने प्रबन्धः कृतः � एतेन बहवश्च यात्रिणः
लाभान्विता� बभूवुः �
कीर्तन मण्डलं २०� व्यक्तीना� अत्र समागच्छत� शिवाला भवने �
न्यवसत� � साधारण जनतायै तै� कीर्तनादिक� व्यवस्थापितमासीत्, काशीवासिना�
उपस्थितिश्� तत्र प्राचुर्ये� समभवत् �
अत्रान्तरे पुराणाविभागस्य पुस्तकालयाधिकारिणः श्रीरंगनाथपाण्डेयस्य
अकाल� स्वर्गवासः मई मासस्य � तिथौ संजातः, सुयोग्यतमः अस� विश्वसनीयः
कार्यकुशलः सर्वेषां प्रीतिभाजनमभवत� � तस्य आत्मनः शान्त्यै वय� प्रार्थयाम� �
[adyonirdiṣṭā� viśiṣṭā janā� svavārāṇasyāgamanaprasaṅge mahārāja kāśinareśasya
atithayo'bhavan kāśirājanyāsasya kāryāṇāṃ ca paricaya� alabhanta, purāṇapatrikāyā�
antima aṃka� anyāni ca deyāni patrāṇi tebhya� samarpitāni�-
1. ḍ�0 juana rojara rīvirī, vibhāgādhyakṣa� bhāratīyavidyāyā�,
madrida viśvavidyālayasya (spena), śrīmatī rīvirī mahodayā ca
sahacāriṇ� abhavat |
2. śrīgajarāna mahodaya�, āi. e. esa. mainejiṃga ḍipṭ� ḍāirekṭara
ṭūrijma |
3.
4.
5.
śrī ema. sī. deśāī mahodaya�, cīpha jasṭisa, ilāhābāda hāīkorṭa |
ḍ�. sī. ḍ�. deśamukha�, śrīmatī deśamukhamahodayā ca
śrī vī. jhā mahānubhāva�, videśasacivālayasya gavarnamenṭa āpha
iṇḍiyā, dehalī |
6. śrī esa. sī. datta mahāśaya�, prophesara, meyo kāleja, ajamera |
dakṣiṇabhāratīya - yātrivibhāga�
kāśirājanyāsasya yātrivibhāga� sāmānyata� pracalati | asmin varṣe prāya�
575 yātriṇa atra upasthitā abhavan | śrāddhasaṃskāroddeśyena kāśyā� samāgatānā�
yātriṇāṃ nivāsāya nyāsena śivālābhavane prabandha� kṛta� | etena bahavaśca yātriṇa�
lābhānvitā� babhūvu� |
kīrtana maṇḍala� 200 vyaktīnā� atra samāgacchat śivālā bhavane ca
nyavasat | sādhāraṇa janatāyai tai� kīrtanādika� vyavasthāpitamāsīt, kāśīvāsinā�
upasthitiśca tatra prācuryeṇa samabhavat |
atrāntare purāṇāvibhāgasya pustakālayādhikāriṇa� śrīraṃganāthapāṇḍeyasya
akāle svargavāsa� maī māsasya 1 tithau saṃjāta�, suyogyatama� asau viśvasanīya�
kāryakuśala� sarveṣāṃ prītibhājanamabhavat | tasya ātmana� śāntyai vaya� prārthayāma� |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: