Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 9, Part 2 (1967)
107 (of 180)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July 1967] ACTIVITIES OF THE ALL INDIA KASHIRAJ TRUST 317
अद्योनिर्दिष्टाः विशिष्टा जनाः स्ववाराणस्यागमनप्रसङ्ग� महाराज काशिनरेशस्�
अतिथयोऽभवन� काशिराजन्यासस्� कार्याणा� � परिचयं अलभन्त, पुराणपत्रिकाया�
अन्तिम अंकः अन्यान� � देयानि पत्राण� तेभ्यः समर्पितानि�-
�. डा� जुअन रोजर रीविरी, विभागाध्यक्ष� भारतीयविद्यायाः,
मद्रिद विश्वविद्यालयस्य (स्पे�), श्रीमती रीविरी महोदया �
सहचारिणी अभवत� �
�. श्रीगजरा� महोदयः, आइ. �. एस. मैनेजिंग डिप्टी डाइरेक्ट�
टूरिज्� �
�.
�.
�.
श्री एम. सी. देशा� महोदयः, ची� जस्टिस, इलाहाबाद हाईकोर्ट �
डा. सी. डी. देशमुख�, श्रीमती देशमुखमहोदया �
श्री वी. झा महानुभाव�, विदेशसचिवालयस्� गवर्नमेन्ट आफ
इण्डिय�, देहली �
�. श्री एस. सी. दत्त महाशयः, प्रोफेसर, मेयो काले�, अजमे� �
दक्षिणभारती� - यात्रिविभागः
काशिराजन्यासस्� यात्रिविभागः सामान्यत� प्रचलत� � अस्मिन� वर्ष� प्रायः
५७� यात्रि� अत्र उपस्थिता अभवन� � श्राद्धसंस्कारोद्देश्येन काश्या� समागताना�
यात्रिणा� निवासा� न्यासे� शिवालाभवने प्रबन्धः कृतः � एतेन बहवश्च यात्रिणः
लाभान्विता� बभूवुः �
कीर्तन मण्डलं २०� व्यक्तीना� अत्र समागच्छत� शिवाला भवने �
न्यवसत� � साधारण जनतायै तै� कीर्तनादिक� व्यवस्थापितमासीत्, काशीवासिना�
उपस्थितिश्� तत्र प्राचुर्ये� समभवत् �
अत्रान्तरे पुराणाविभागस्य पुस्तकालयाधिकारिणः श्रीरंगनाथपाण्डेयस्य
अकाल� स्वर्गवासः मई मासस्य � तिथौ संजातः, सुयोग्यतमः अस� विश्वसनीयः
कार्यकुशलः सर्वेषां प्रीतिभाजनमभवत� � तस्य आत्मनः शान्त्यै वय� प्रार्थयाम� �
[adyonirdiṣṭā� viśiṣṭā janā� svavārāṇasyāgamanaprasaṅge mahārāja kāśinareśasya
atithayo'bhavan kāśirājanyāsasya kāryāṇāṃ ca paricaya� alabhanta, purāṇapatrikāyā�
antima aṃka� anyāni ca deyāni patrāṇi tebhya� samarpitāni�-
1. ḍ�0 juana rojara rīvirī, vibhāgādhyakṣa� bhāratīyavidyāyā�,
madrida viśvavidyālayasya (spena), śrīmatī rīvirī mahodayā ca
sahacāriṇ� abhavat |
2. śrīgajarāna mahodaya�, āi. e. esa. mainejiṃga ḍipṭ� ḍāirekṭara
ṭūrijma |
3.
4.
5.
śrī ema. sī. deśāī mahodaya�, cīpha jasṭisa, ilāhābāda hāīkorṭa |
ḍ�. sī. ḍ�. deśamukha�, śrīmatī deśamukhamahodayā ca
śrī vī. jhā mahānubhāva�, videśasacivālayasya gavarnamenṭa āpha
iṇḍiyā, dehalī |
6. śrī esa. sī. datta mahāśaya�, prophesara, meyo kāleja, ajamera |
dakṣiṇabhāratīya - yātrivibhāga�
kāśirājanyāsasya yātrivibhāga� sāmānyata� pracalati | asmin varṣe prāya�
575 yātriṇa atra upasthitā abhavan | śrāddhasaṃskāroddeśyena kāśyā� samāgatānā�
yātriṇāṃ nivāsāya nyāsena śivālābhavane prabandha� kṛta� | etena bahavaśca yātriṇa�
lābhānvitā� babhūvu� |
kīrtana maṇḍala� 200 vyaktīnā� atra samāgacchat śivālā bhavane ca
nyavasat | sādhāraṇa janatāyai tai� kīrtanādika� vyavasthāpitamāsīt, kāśīvāsinā�
upasthitiśca tatra prācuryeṇa samabhavat |
atrāntare purāṇāvibhāgasya pustakālayādhikāriṇa� śrīraṃganāthapāṇḍeyasya
akāle svargavāsa� maī māsasya 1 tithau saṃjāta�, suyogyatama� asau viśvasanīya�
kāryakuśala� sarveṣāṃ prītibhājanamabhavat | tasya ātmana� śāntyai vaya� prārthayāma� |
]
