365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 9, Part 2 (1967)

Page:

103 (of 180)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 103 has not been proofread.

July 1967] ACTIVITIES OF THE ALL INDIA KASHIRAJ TRUST 313 (�) अध्यात्मरामायणम् � रामनगरस्� जनकपुर मन्दिर� वाराणस्याः रामलक्ष्मण�- चार्यै� प्रवचनादिक� १०-�-६७ तः १८-�-६७ यावत� कृतम� � अन्यच्�, गोस्वामी तुलसीदासविरचितरामचरितमानसस्� पारायण� कथ� � सामान्यत� ११-�-६७ तः १९-�-६७ यावत� रामनगरतः दसक्रोशान्तर� चकियाक्षेत्रस्थे कालीमन्दिर� सम्पादिताऽभूत्, यत्र सहस्रश� श्रोतारः संघटित� अभवन� � समाप्तिदिवसे उद्याप� महोत्सवः यथावत् सम्पन्नः प्रसादश्चान्ते वितरित� � पुराणसमित्या अधिवेशनम� [3) adhyātmarāmāyaṇam | rāmanagarasya janakapura mandire vārāṇasyā� rāmalakṣmaṇ�- cāryai� pravacanādika� 10-4-67 ta� 18-4-67 yāvat kṛtam | anyacca, gosvāmī tulasīdāsaviracitarāmacaritamānasasya pārāyaṇa� kathā ca sāmānyata� 11-5-67 ta� 19-5-67 yāvat rāmanagarata� dasakrośāntare cakiyākṣetrasthe kālīmandire sampāditā'bhūt, yatra sahasraśa� śrotāra� saṃghaṭitā abhavan | samāptidivase udyāpana mahotsava� yathāvat sampanna� prasādaścānte vitarita� | purāṇasamityā adhiveśanam ] " महाराज काशिरा� डा� विमूर्तिनारायण सिंहसाभाषत्य� रामनगरदुर्गे अखिल भारतीयकाशिराजन्यासस्य पुराणसमित्या अधिवेशनं गत दिसम्बरमासस्� ३० तिथौ, ३१ तिथौ � नियोजिता आसीत् � अस्यां सम्मिलित� अभूतां शिक्षा सचिवालयस्य ( भारती� शासनाधिकारी ) डा� आर� के� शर्म�, वाराणसेय संस्कृ� विश्वविद्यालयस्य भूतपूर्व उपकुलपति� डा� सुरेन्द्रनाथ शास्त्री � संस्कृतविद्वांसौ वाराणस्याः पं� विश्वनाथशास्त्री दातारः, पं� हरीरा� शुक्लश्च निमन्त्रित� उपस्थितौ चास्ताम् � तत्र वामनपुराणस्य पाठनिर्धारणविषये केचित् सिद्धान्ता� विवेचिता� � इम� ... सिद्धान्ता� श्रीवामनपुराणसंस्करण संपादकेन आनन्दस्वरू� गुप्तमहोदयेन व्याख्याता�, उदाहरणार्थ� कतिचित� निर्धारितपाठाश्च विदुषा� समक्षे विचारार्थं प्रस्तुताः, केचित् तत्र विचारिताश्� � डा� एस� एन� शास्त्री, द्वौ � पण्डित विद्वांस� एतत्पुराणस्य श्लोकसंख्याविषये स्वमतानि प्रकटितवन्तः यत� नारदीयपुराण- वर्णनानुसारे� वामनपुराणस्य पूर्वभाग� षट्सहस्र� श्लोका� भवितुमर्हन्त�, इत्थ� वेंकटेश्वर संस्करणमेव प्रमाणतः ग्राह्यं भवेत� तथ� � सरोमाहात्म्यस्� २७ अध्याय� अप� ग्राह्या� भवन्तु इत� � यद्यपि बंगल�- दक्षिणभारती� हस्तलेखेषु मुख्यपाठ� अध्याय� इम� अगृहीता� सन्त� � अपरश्च डा� आर� के� शर्म� तु हस्तलेखानामप� प्रमाण्य� सुविचार्� ग्राह्यं भवेदित� स्वमतं प्रकटितवान� � एतान� विदुषः प्रत� तेषाम् उपयोगिविचारा� सहयोगा� � वय� कृतज्ञाः स्� � [mahārāja kāśirāja ḍ�0 vimūrtinārāyaṇa siṃhasābhāṣatye rāmanagaradurge akhila bhāratīyakāśirājanyāsasya purāṇasamityā adhiveśana� gata disambaramāsasya 30 tithau, 31 tithau ca niyojitā āsīt | asyā� sammilitau abhūtā� śikṣ� sacivālayasya ( bhāratīya śāsanādhikārī ) ḍ�0 āra0 ke0 śarmā, vārāṇaseya saṃskṛta viśvavidyālayasya bhūtapūrva upakulapati� ḍ�0 surendranātha śāstrī ca saṃskṛtavidvāṃsau vārāṇasyā� pa�0 viśvanāthaśāstrī dātāra�, pa�0 harīrāma śuklaśca nimantritau upasthitau cāstām | tatra vāmanapurāṇasya pāṭhanirdhāraṇaviṣaye kecit siddhāntā� vivecitā� | ime ... siddhāntā� śrīvāmanapurāṇasaṃskaraṇa saṃpādakena ānandasvarūpa guptamahodayena vyākhyātā�, udāharaṇārtha� katicit nirdhāritapāṭhāśca viduṣāṃ samakṣe vicārārtha� prastutā�, kecit tatra vicāritāśca | ḍ�0 esa0 ena0 śāstrī, dvau ca paṇḍita vidvāṃsau etatpurāṇasya ślokasaṃkhyāviṣaye svamatāni prakaṭitavanta� yat nāradīyapurāṇa- varṇanānusāreṇa vāmanapurāṇasya pūrvabhāge ṣaṭsahasra� ślokā� bhavitumarhanti, ittha� veṃkaṭeśvara saṃskaraṇameva pramāṇata� grāhya� bhavet tathā ca saromāhātmyasya 27 adhyāyā api grāhyā� bhavantu iti | yadyapi baṃgalā- dakṣiṇabhāratīya hastalekheṣu mukhyapāṭhe adhyāyā ime agṛhītā� santi | aparaśca ḍ�0 āra0 ke0 śarmā tu hastalekhānāmapi pramāṇya� suvicārya grāhya� bhavediti svamata� prakaṭitavān | etān viduṣa� prati teṣām upayogivicārāya sahayogāya ca vaya� kṛtajñā� sma | ] 13

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: