Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 9, Part 2 (1967)
103 (of 180)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July 1967] ACTIVITIES OF THE ALL INDIA KASHIRAJ TRUST 313 (�) अध्यात्मरामायणम् � रामनगरस्� जनकपुर मन्दिर� वाराणस्याः रामलक्ष्मण�- चार्यै� प्रवचनादिक� १०-�-६७ तः १८-�-६७ यावत� कृतम� � अन्यच्�, गोस्वामी तुलसीदासविरचितरामचरितमानसस्� पारायण� कथ� � सामान्यत� ११-�-६७ तः १९-�-६७ यावत� रामनगरतः दसक्रोशान्तर� चकियाक्षेत्रस्थे कालीमन्दिर� सम्पादिताऽभूत्, यत्र सहस्रश� श्रोतारः संघटित� अभवन� � समाप्तिदिवसे उद्याप� महोत्सवः यथावत् सम्पन्नः प्रसादश्चान्ते वितरित� � पुराणसमित्या अधिवेशनम� [3) adhyātmarāmāyaṇam | rāmanagarasya janakapura mandire vārāṇasyā� rāmalakṣmaṇ�- cāryai� pravacanādika� 10-4-67 ta� 18-4-67 yāvat kṛtam | anyacca, gosvāmī tulasīdāsaviracitarāmacaritamānasasya pārāyaṇa� kathā ca sāmānyata� 11-5-67 ta� 19-5-67 yāvat rāmanagarata� dasakrośāntare cakiyākṣetrasthe kālīmandire sampāditā'bhūt, yatra sahasraśa� śrotāra� saṃghaṭitā abhavan | samāptidivase udyāpana mahotsava� yathāvat sampanna� prasādaścānte vitarita� | purāṇasamityā adhiveśanam ] " महाराज काशिरा� डा� विमूर्तिनारायण सिंहसाभाषत्य� रामनगरदुर्गे अखिल भारतीयकाशिराजन्यासस्य पुराणसमित्या अधिवेशनं गत दिसम्बरमासस्� ३० तिथौ, ३१ तिथौ � नियोजिता आसीत् � अस्यां सम्मिलित� अभूतां शिक्षा सचिवालयस्य ( भारती� शासनाधिकारी ) डा� आर� के� शर्म�, वाराणसेय संस्कृ� विश्वविद्यालयस्य भूतपूर्व उपकुलपति� डा� सुरेन्द्रनाथ शास्त्री � संस्कृतविद्वांसौ वाराणस्याः पं� विश्वनाथशास्त्री दातारः, पं� हरीरा� शुक्लश्च निमन्त्रित� उपस्थितौ चास्ताम् � तत्र वामनपुराणस्य पाठनिर्धारणविषये केचित् सिद्धान्ता� विवेचिता� � इम� ... सिद्धान्ता� श्रीवामनपुराणसंस्करण संपादकेन आनन्दस्वरू� गुप्तमहोदयेन व्याख्याता�, उदाहरणार्थ� कतिचित� निर्धारितपाठाश्च विदुषा� समक्षे विचारार्थं प्रस्तुताः, केचित् तत्र विचारिताश्� � डा� एस� एन� शास्त्री, द्वौ � पण्डित विद्वांस� एतत्पुराणस्य श्लोकसंख्याविषये स्वमतानि प्रकटितवन्तः यत� नारदीयपुराण- वर्णनानुसारे� वामनपुराणस्य पूर्वभाग� षट्सहस्र� श्लोका� भवितुमर्हन्त�, इत्थ� वेंकटेश्वर संस्करणमेव प्रमाणतः ग्राह्यं भवेत� तथ� � सरोमाहात्म्यस्� २७ अध्याय� अप� ग्राह्या� भवन्तु इत� � यद्यपि बंगल�- दक्षिणभारती� हस्तलेखेषु मुख्यपाठ� अध्याय� इम� अगृहीता� सन्त� � अपरश्च डा� आर� के� शर्म� तु हस्तलेखानामप� प्रमाण्य� सुविचार्� ग्राह्यं भवेदित� स्वमतं प्रकटितवान� � एतान� विदुषः प्रत� तेषाम् उपयोगिविचारा� सहयोगा� � वय� कृतज्ञाः स्� � [mahārāja kāśirāja ḍ�0 vimūrtinārāyaṇa siṃhasābhāṣatye rāmanagaradurge akhila bhāratīyakāśirājanyāsasya purāṇasamityā adhiveśana� gata disambaramāsasya 30 tithau, 31 tithau ca niyojitā āsīt | asyā� sammilitau abhūtā� śikṣ� sacivālayasya ( bhāratīya śāsanādhikārī ) ḍ�0 āra0 ke0 śarmā, vārāṇaseya saṃskṛta viśvavidyālayasya bhūtapūrva upakulapati� ḍ�0 surendranātha śāstrī ca saṃskṛtavidvāṃsau vārāṇasyā� pa�0 viśvanāthaśāstrī dātāra�, pa�0 harīrāma śuklaśca nimantritau upasthitau cāstām | tatra vāmanapurāṇasya pāṭhanirdhāraṇaviṣaye kecit siddhāntā� vivecitā� | ime ... siddhāntā� śrīvāmanapurāṇasaṃskaraṇa saṃpādakena ānandasvarūpa guptamahodayena vyākhyātā�, udāharaṇārtha� katicit nirdhāritapāṭhāśca viduṣāṃ samakṣe vicārārtha� prastutā�, kecit tatra vicāritāśca | ḍ�0 esa0 ena0 śāstrī, dvau ca paṇḍita vidvāṃsau etatpurāṇasya ślokasaṃkhyāviṣaye svamatāni prakaṭitavanta� yat nāradīyapurāṇa- varṇanānusāreṇa vāmanapurāṇasya pūrvabhāge ṣaṭsahasra� ślokā� bhavitumarhanti, ittha� veṃkaṭeśvara saṃskaraṇameva pramāṇata� grāhya� bhavet tathā ca saromāhātmyasya 27 adhyāyā api grāhyā� bhavantu iti | yadyapi baṃgalā- dakṣiṇabhāratīya hastalekheṣu mukhyapāṭhe adhyāyā ime agṛhītā� santi | aparaśca ḍ�0 āra0 ke0 śarmā tu hastalekhānāmapi pramāṇya� suvicārya grāhya� bhavediti svamata� prakaṭitavān | etān viduṣa� prati teṣām upayogivicārāya sahayogāya ca vaya� kṛtajñā� sma | ] 13
