365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 8, Part 1 (1966)

Page:

127 (of 340)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 127 has not been proofread.

Jan., 1966] ŚĀKHĀS OF THE SĀMAVEDA IN THE PURĀNAS हिरण्यनाभात्तावत्यस्संहिता यैर्द्विजोत्तमैः [hiraṇyanābhāttāvatyassaṃhitā yairdvijottamai� ] 1 गृहीतास्तेऽप� चोच्यन्त� पण्डितैः प्राच्यसामगा� � लोकाक्षिनधमिश्चै� कक्षीवाँल्लाङ्गलिस्तथ� � पौष्पिजि शिष्यास्तद्भेदैस्संहित� बहुलीकृता� � हिरण्यनाभशिष्यस्तु चतुर्विंशत� सहिताः � प्रोवा� कृतिनामासौ शिष्येभ्यश्च महामुनिः � [gṛhītāste'pi cocyante paṇḍitai� prācyasāmagā� || lokākṣinadhamiścaiva kakṣīvāṃllāṅgalistathā | pauṣpiji śiṣyāstadbhedaissaṃhitā bahulīkṛtā� || hiraṇyanābhaśiṣyastu caturviṃśati sahitā� | provāca kṛtināmāsau śiṣyebhyaśca mahāmuni� || ] III. 6. 1-7 119 The list of the Bhag. P., though does not differ from the
Visnu-Purāna in essence, yet it shows some variations.
follows :
जैमिने�
सामगस्यासीत्सुमन्तुस्तनय� मुनि� �

सुन्वांस्त� तत्सुतस्ताभ्यामेकैका� प्रा� संहिताम् �
सुकर्म� चापि तच्छिष्य� सामवेदतरोर्महान् �
सहस्रसंहिताभेद� चक्र� साम्ना तत� द्विनः �
हिरण्यनाभः कौसल्य� पौष्यञ्जिश्च सुकर्मणः �
शिष्यौ नगृहतुश्चान्� आवन्त्यो ब्रह्मवित्तम� ||
उदीच्या� सामगाः शिष्या आसन् पञ्चशतान� वै �
पौष्यज्यावन्त्ययोश्चाप� तांश्च प्राच्यान् प्रचक्षत� �
लौगाक्षिर्माङ्गलिः कुल्यः कुसीदः कुक्षिरे� � �
पौष्यञ्जिशिष्य� जगृहुः संहितास्ते शत� शतम् �
हिरण्यनाभस्य चतुर्विंशतिसंहिताः �
कृतो
शिष्� ऊच� स्वशिष्येभ्य� शेषा आवन्त्� आत्मवान् �
[ᲹԱ�
sāmagasyāsītsumantustanayo muni� |
|
sunvāṃstu tatsutastābhyāmekaikā� prāha saṃhitām ||
sukarmā cāpi tacchiṣya� sāmavedatarormahān |
sahasrasaṃhitābheda� cakre sāmnā tato dvina� ||
hiraṇyanābha� kausalya� pauṣyañjiśca sukarmaṇa� |
śiṣyau nagṛhatuścānya āvantyo brahmavittama� ||
udīcyā� sāmagā� śiṣyā āsan pañcaśatāni vai |
pauṣyajyāvantyayoścāpi tāṃśca prācyān pracakṣate ||
laugākṣirmāṅgali� kulya� kusīda� kukṣireva ca |
pauṣyañjiśiṣyā jagṛhu� saṃhitāste śata� śatam ||
hiraṇyanābhasya caturviṃśatisaṃhitā� |
ṛt
śiṣya ūce svaśiṣyebhya� śeṣ� āvantya ātmavān ||
]
It is as
Bhāg. X. 6.75-80
The list of the Vayu Purāṇa is much detailed and the same
is repeated in the Brahmaṇḍa Purāṇa with few variations."3
23.
पुत्रमध्यापयामास सुमन्तुम� जैमिनि� �
सुमन्तुवाप� सुत्वानं पुत्रमध्यापयत् प्रभुः �
सुकर्माण� सुतं सुत्वा
� सहस्रमधीत्याशु
पुत्रमध्यापयत्प्रभुः � [putramadhyāpayāmāsa sumantumatha jaimini� |
sumantuvāpi sutvāna� putramadhyāpayat prabhu� ||
sukarmāṇa� suta� sutvā
sa sahasramadhītyāśu
putramadhyāpayatprabhu� ||
]
27
सुकर्माप्य� संहिता� �
प्रोवाचा� सहस्रस्य सुकर्म� सूर्यवर्चस� � [sukarmāpyatha saṃhitā� |
provācātha sahasrasya sukarmā sūryavarcasa� ||
]
28

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: