Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
127 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan., 1966] ŚĀKHĀS OF THE SĀMAVEDA IN THE PURĀNAS हिरण्यनाभात्तावत्यस्संहिता यैर्द्विजोत्तमैः [hiraṇyanābhāttāvatyassaṃhitā yairdvijottamai� ] 1 गृहीतास्तेऽप� चोच्यन्त� पण्डितैः प्राच्यसामगा� � लोकाक्षिनधमिश्चै� कक्षीवाँल्लाङ्गलिस्तथ� � पौष्पिजि शिष्यास्तद्भेदैस्संहित� बहुलीकृता� � हिरण्यनाभशिष्यस्तु चतुर्विंशत� सहिताः � प्रोवा� कृतिनामासौ शिष्येभ्यश्च महामुनिः � [gṛhītāste'pi cocyante paṇḍitai� prācyasāmagā� || lokākṣinadhamiścaiva kakṣīvāṃllāṅgalistathā | pauṣpiji śiṣyāstadbhedaissaṃhitā bahulīkṛtā� || hiraṇyanābhaśiṣyastu caturviṃśati sahitā� | provāca kṛtināmāsau śiṣyebhyaśca mahāmuni� || ] III. 6. 1-7 119 The list of the Bhag. P., though does not differ from the
Visnu-Purāna in essence, yet it shows some variations.
follows :
जैमिने�
सामगस्यासीत्सुमन्तुस्तनय� मुनि� �
�
सुन्वांस्त� तत्सुतस्ताभ्यामेकैका� प्रा� संहिताम् �
सुकर्म� चापि तच्छिष्य� सामवेदतरोर्महान् �
सहस्रसंहिताभेद� चक्र� साम्ना तत� द्विनः �
हिरण्यनाभः कौसल्य� पौष्यञ्जिश्च सुकर्मणः �
शिष्यौ नगृहतुश्चान्� आवन्त्यो ब्रह्मवित्तम� ||
उदीच्या� सामगाः शिष्या आसन् पञ्चशतान� वै �
पौष्यज्यावन्त्ययोश्चाप� तांश्च प्राच्यान् प्रचक्षत� �
लौगाक्षिर्माङ्गलिः कुल्यः कुसीदः कुक्षिरे� � �
पौष्यञ्जिशिष्य� जगृहुः संहितास्ते शत� शतम् �
हिरण्यनाभस्य चतुर्विंशतिसंहिताः �
कृतो
शिष्� ऊच� स्वशिष्येभ्य� शेषा आवन्त्� आत्मवान् �
[ᲹԱ�
sāmagasyāsītsumantustanayo muni� |
|
sunvāṃstu tatsutastābhyāmekaikā� prāha saṃhitām ||
sukarmā cāpi tacchiṣya� sāmavedatarormahān |
sahasrasaṃhitābheda� cakre sāmnā tato dvina� ||
hiraṇyanābha� kausalya� pauṣyañjiśca sukarmaṇa� |
śiṣyau nagṛhatuścānya āvantyo brahmavittama� ||
udīcyā� sāmagā� śiṣyā āsan pañcaśatāni vai |
pauṣyajyāvantyayoścāpi tāṃśca prācyān pracakṣate ||
laugākṣirmāṅgali� kulya� kusīda� kukṣireva ca |
pauṣyañjiśiṣyā jagṛhu� saṃhitāste śata� śatam ||
hiraṇyanābhasya caturviṃśatisaṃhitā� |
ṛt
śiṣya ūce svaśiṣyebhya� śeṣ� āvantya ātmavān ||
] It is as
Bhāg. X. 6.75-80
The list of the Vayu Purāṇa is much detailed and the same
is repeated in the Brahmaṇḍa Purāṇa with few variations."3
23.
पुत्रमध्यापयामास सुमन्तुम� जैमिनि� �
सुमन्तुवाप� सुत्वानं पुत्रमध्यापयत् प्रभुः �
सुकर्माण� सुतं सुत्वा
� सहस्रमधीत्याशु
पुत्रमध्यापयत्प्रभुः � [putramadhyāpayāmāsa sumantumatha jaimini� |
sumantuvāpi sutvāna� putramadhyāpayat prabhu� ||
sukarmāṇa� suta� sutvā
sa sahasramadhītyāśu
putramadhyāpayatprabhu� || ] 27
सुकर्माप्य� संहिता� �
प्रोवाचा� सहस्रस्य सुकर्म� सूर्यवर्चस� � [sukarmāpyatha saṃhitā� |
provācātha sahasrasya sukarmā sūryavarcasa� || ] 28
