Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
157 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1964] नासिकेतोपाख्यानं नाचिकेतोपाख्यानं � कर्णाकर्णपरम्परय� वा श्रुतिपथमानीतेषु वस्तुष� � [nāsiketopākhyāna� nāciketopākhyāna� ca karṇākarṇaparamparayā vā śrutipathamānīteṣu vastuṣu | ] 407 नाचिकेतस्य कथ� तु
विषयेऽस्मिन् नितान्तमौचित्य� भजते � पितु� क्रोधे� शप्त� नाचिकेतः यमस्या-
नुग्रहेण परलोके जायमानानां सर्वासां नारकीयाणा� यातनानां, स्वर्ग� चानुभूयमानानां
निखिलाना� शुभगतीना� � साक्षात् द्रष्ट� बभूवेत� वैदिकी� कथां साग्रह� साभिप्रायं
� पुराणकारोऽत्� पुराणे निबबन्� | तस्य तात्पर्यसिद्धिरप� भृशं जातेति
प्रतीमः � [nāciketasya kathā tu
viṣaye'smin nitāntamaucitya� bhajate | pitu� krodhena śapto 峦ٲ� yamasyā-
nugraheṇa paraloke jāyamānānā� sarvāsā� nārakīyāṇāṃ yātanānā�, svarga� cānubhūyamānānā�
nikhilānā� śubhagatīnā� ca sākṣāt draṣṭā babhūveti vaidikī� kathā� sāgraha� sābhiprāya�
ca purāṇakāro'tra purāṇe nibabandha | tasya tātparyasiddhirapi bhṛśa� jāteti
pratīma� | ] " दृष्टेषु वस्तुष� श्रुतेभ्यो वस्तुभ्योऽधिकं विश्वासो जागतिं जनानां
हृदयेष� [dṛṣṭeṣu vastuṣu śrutebhyo vastubhyo'dhika� viśvāso jāgati� janānā�
ṛdṣu] " इत� कृत्वै� कथ� नाचिकेतीया पुराणे समुपन्यस्त�, यत� नाचिकेतः
सर्वाण्येव परलोकगतानि वृत्तजातान� स्वय� दृष्ट्वै� वर्णयत�, � तु केनचिद�-
पदिष्टस्तथ� करोत� � कथायाः प्राचीनत्व� प्रामाणिकत्व� विषयोपकारित्वं � ध्रुवं
समुन्मेयमित्यत्र नास्ति कश्चित� सन्देहलेशः � नाचिकेतोपाख्यानेषु नानाग्रन्थ-
स्थेषु सर्वत्रै� मुनिबालकस्याभिधानं नचिकेत� नाचिकेतो वा वर्तते � परन्तु
नासिकेतोपाख्याने नासिकेतेति नामपरिवर्तनस्याभिप्रायमित्थमुन्नयामः � नाचिकेतेति
संज्ञायास्तात्पर्यमविमृशन्ने� कश्चित� नासिकामितः [iti kṛtvaiva kathā nāciketīyā purāṇe samupanyastā, yato 峦ٲ�
sarvāṇyeva paralokagatāni vṛttajātāni svaya� dṛṣṭvaiva varṇayati, na tu kenacidu-
padiṣṭastathā karoti | kathāyā� prācīnatva� prāmāṇikatva� viṣayopakāritva� ca dhruva�
samunmeyamityatra nāsti kaścit sandehaleśa� | nāciketopākhyāneṣu nānāgrantha-
stheṣu sarvatraiva munibālakasyābhidhāna� naciketā nāciketo vā vartate | parantu
nāsiketopākhyāne nāsiketeti nāmaparivartanasyābhiprāyamitthamunnayāma� | nāciketeti
saṃjñāyāstātparyamavimṛśanneva kaścit nāsikāmita� ] "इत� विगृह्� अन्वर्थकता-
मावहन्ती� नासिकेतेति सकारान्तर्गर्भितां संज्ञा� विदध� � तदनुरूपा� � कथामिमां
निबबन्� यथ� � ऋषिबालको नासिकातो जा� इत्याद� � अज्ञातनामा लेखक�
स्वोपाख्यानस्य कठोपनिषदीयं स्वरूप� नह� जानाति, पुराणे तु निर्दिष्टा� कथां
वेत्येवेति कथयितु� सुघटम् � कथमय� बालक� नासिकातः समुत्पन्नः कथ� �
पित्रा विसृष्टो यमलोकं जगाम तत आगत्� सर्व� निजानुभव� मुनिभ्यः कथया-
मासेतिविषय� आद्यद्वय� लेखकेन कल्पितमन्तिम� � प्रख्यातमिति विमर्शकाणा�
स्फुटं भविष्यति �
नाचिकेतस्योपाख्यानस्� विमर्श�
[iti vigṛhya anvarthakatā-
māvahantī� nāsiketeti sakārāntargarbhitā� saṃjñā� vidadhe | tadanurūpā� ca kathāmimā�
nibabandha yathā ca ṛṣibālako nāsikāto jāta ityādi | ajñātanāmā lekhaka�
svopākhyānasya kaṭhopaniṣadīya� svarūpa� nahi jānāti, purāṇe tu nirdiṣṭā� kathā�
vetyeveti kathayitu� sughaṭam | kathamaya� bālako nāsikāta� samutpanna� katha� ca
pitrā visṛṣṭo yamaloka� jagāma tata āgatya sarva� nijānubhava� munibhya� kathayā-
māsetiviṣaye ādyadvaya� lekhakena kalpitamantima� ca prakhyātamiti vimarśakāṇāṃ
sphuṭa� bhaviṣyati |
nāciketasyopākhyānasya vimarśa�
] ?
वेदेतिहासपुराणेष� निर्दिष्टस्य नाचिकेतोपाख्यानस्य तुलनात्मको विमर्श�
संक्षिप्तैरक्षरै� साम्प्रत� प्रस्तूयते--
(�) ब्राह्मणोपनिषदोर्ऋषिबालकस्याभिधानं सकारान्तपदेन निर्दिश्यत�
[vedetihāsapurāṇeṣu nirdiṣṭasya nāciketopākhyānasya tulanātmako vimarśa�
saṃkṣiptairakṣarai� sāmprata� prastūyate--
(ka) brāhmaṇopaniṣadorṛṣibālakasyābhidhāna� sakārāntapadena nirdiśyate
] "नचिकेताः [Բ�] " इत� � इतिहासपुराणयोस्त� अकारान्तशब्देनैव निर्देशः
[iti | itihāsapurāṇayostu akārāntaśabdenaiva nirdeśa�
] " नाचिकेतः [峦ٲ�] " इत� � पितुरभिधान� ब्राह्मणोपनिषदोः [iti | piturabhidhāna� brāhmaṇopaniṣado� ] "वाजिश्रव� [ᾱś] �? एव प्रथ�-
[eva prathama-
]
