365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

157 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 157 has not been proofread.

July, 1964] नासिकेतोपाख्यानं नाचिकेतोपाख्यानं � कर्णाकर्णपरम्परय� वा श्रुतिपथमानीतेषु वस्तुष� � [nāsiketopākhyāna� nāciketopākhyāna� ca karṇākarṇaparamparayā vā śrutipathamānīteṣu vastuṣu | ] 407 नाचिकेतस्य कथ� तु
विषयेऽस्मिन् नितान्तमौचित्य� भजते � पितु� क्रोधे� शप्त� नाचिकेतः यमस्या-
नुग्रहेण परलोके जायमानानां सर्वासां नारकीयाणा� यातनानां, स्वर्ग� चानुभूयमानानां
निखिलाना� शुभगतीना� � साक्षात् द्रष्ट� बभूवेत� वैदिकी� कथां साग्रह� साभिप्रायं
� पुराणकारोऽत्� पुराणे निबबन्� | तस्य तात्पर्यसिद्धिरप� भृशं जातेति
प्रतीमः � [nāciketasya kathā tu
viṣaye'smin nitāntamaucitya� bhajate | pitu� krodhena śapto 峦ٲ� yamasyā-
nugraheṇa paraloke jāyamānānā� sarvāsā� nārakīyāṇāṃ yātanānā�, svarga� cānubhūyamānānā�
nikhilānā� śubhagatīnā� ca sākṣāt draṣṭā babhūveti vaidikī� kathā� sāgraha� sābhiprāya�
ca purāṇakāro'tra purāṇe nibabandha | tasya tātparyasiddhirapi bhṛśa� jāteti
pratīma� |
]
" दृष्टेषु वस्तुष� श्रुतेभ्यो वस्तुभ्योऽधिकं विश्वासो जागतिं जनानां
हृदयेष� [dṛṣṭeṣu vastuṣu śrutebhyo vastubhyo'dhika� viśvāso jāgati� janānā�
ṛdṣu
]
" इत� कृत्वै� कथ� नाचिकेतीया पुराणे समुपन्यस्त�, यत� नाचिकेतः
सर्वाण्येव परलोकगतानि वृत्तजातान� स्वय� दृष्ट्वै� वर्णयत�, � तु केनचिद�-
पदिष्टस्तथ� करोत� � कथायाः प्राचीनत्व� प्रामाणिकत्व� विषयोपकारित्वं � ध्रुवं
समुन्मेयमित्यत्र नास्ति कश्चित� सन्देहलेशः � नाचिकेतोपाख्यानेषु नानाग्रन्थ-
स्थेषु सर्वत्रै� मुनिबालकस्याभिधानं नचिकेत� नाचिकेतो वा वर्तते � परन्तु
नासिकेतोपाख्याने नासिकेतेति नामपरिवर्तनस्याभिप्रायमित्थमुन्नयामः � नाचिकेतेति
संज्ञायास्तात्पर्यमविमृशन्ने� कश्चित� नासिकामितः [iti kṛtvaiva kathā nāciketīyā purāṇe samupanyastā, yato 峦ٲ�
sarvāṇyeva paralokagatāni vṛttajātāni svaya� dṛṣṭvaiva varṇayati, na tu kenacidu-
padiṣṭastathā karoti | kathāyā� prācīnatva� prāmāṇikatva� viṣayopakāritva� ca dhruva�
samunmeyamityatra nāsti kaścit sandehaleśa� | nāciketopākhyāneṣu nānāgrantha-
stheṣu sarvatraiva munibālakasyābhidhāna� naciketā nāciketo vā vartate | parantu
nāsiketopākhyāne nāsiketeti nāmaparivartanasyābhiprāyamitthamunnayāma� | nāciketeti
saṃjñāyāstātparyamavimṛśanneva kaścit nāsikāmita�
]
"इत� विगृह्� अन्वर्थकता-
मावहन्ती� नासिकेतेति सकारान्तर्गर्भितां संज्ञा� विदध� � तदनुरूपा� � कथामिमां
निबबन्� यथ� � ऋषिबालको नासिकातो जा� इत्याद� � अज्ञातनामा लेखक�
स्वोपाख्यानस्य कठोपनिषदीयं स्वरूप� नह� जानाति, पुराणे तु निर्दिष्टा� कथां
वेत्येवेति कथयितु� सुघटम् � कथमय� बालक� नासिकातः समुत्पन्नः कथ� �
पित्रा विसृष्टो यमलोकं जगाम तत आगत्� सर्व� निजानुभव� मुनिभ्यः कथया-
मासेतिविषय� आद्यद्वय� लेखकेन कल्पितमन्तिम� � प्रख्यातमिति विमर्शकाणा�
स्फुटं भविष्यति �
नाचिकेतस्योपाख्यानस्� विमर्श�
[iti vigṛhya anvarthakatā-
māvahantī� nāsiketeti sakārāntargarbhitā� saṃjñā� vidadhe | tadanurūpā� ca kathāmimā�
nibabandha yathā ca ṛṣibālako nāsikāto jāta ityādi | ajñātanāmā lekhaka�
svopākhyānasya kaṭhopaniṣadīya� svarūpa� nahi jānāti, purāṇe tu nirdiṣṭā� kathā�
vetyeveti kathayitu� sughaṭam | kathamaya� bālako nāsikāta� samutpanna� katha� ca
pitrā visṛṣṭo yamaloka� jagāma tata āgatya sarva� nijānubhava� munibhya� kathayā-
māsetiviṣaye ādyadvaya� lekhakena kalpitamantima� ca prakhyātamiti vimarśakāṇāṃ
sphuṭa� bhaviṣyati |
nāciketasyopākhyānasya vimarśa�
]
?
वेदेतिहासपुराणेष� निर्दिष्टस्य नाचिकेतोपाख्यानस्य तुलनात्मको विमर्श�
संक्षिप्तैरक्षरै� साम्प्रत� प्रस्तूयते--
(�) ब्राह्मणोपनिषदोर्ऋषिबालकस्याभिधानं सकारान्तपदेन निर्दिश्यत�
[vedetihāsapurāṇeṣu nirdiṣṭasya nāciketopākhyānasya tulanātmako vimarśa�
saṃkṣiptairakṣarai� sāmprata� prastūyate--
(ka) brāhmaṇopaniṣadorṛṣibālakasyābhidhāna� sakārāntapadena nirdiśyate
]
"नचिकेताः [Բ�] " इत� � इतिहासपुराणयोस्त� अकारान्तशब्देनैव निर्देशः
[iti | itihāsapurāṇayostu akārāntaśabdenaiva nirdeśa�
]
" नाचिकेतः [峦ٲ�] " इत� � पितुरभिधान� ब्राह्मणोपनिषदोः [iti | piturabhidhāna� brāhmaṇopaniṣado� ] "वाजिश्रव� [ᾱś] �? एव प्रथ�-
[eva prathama-
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: