365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

155 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 155 has not been proofread.

July, 1964] नासिकेतोपाख्यानं नाचिकेतोपाख्यानं � [nāsiketopākhyāna� nāciketopākhyāna� ca ] 405 निःसंशयमागमिष्यामीति � क्रोधात् शापं प्रदाय ऋषिरुद्दालकोऽती� पश्चात्ताप�-
द्विग्नचेताः पुत्रं नाचिकेतं यमपुरीगमनात् भृशं निवारयामास � परन्तु नाचिकेतो
भाविनः पुत्रनाशान्नितान्त� क्षुब्धं स्वजनक� सत्यात� प्रस्खलन्त� निरीक्ष्� सत्यस्�
सर्वातिशायिन� महिमानमुत्कीर्त्� तं सत्य� स्थापयित� � भृशं येते �
यम� ऽतिष्ठत् �
पितर� स्वत्रते दृढं विधा� नाचिकेतस्त� परमं स्थानं गत� यत्र राजा दुरासद�
� तु बालक� यथाविध� अर्चित्व� दृष्ट्वै� विसर्जितवान्-
अर्चितस्तु यथान्याय� दृष्ट्द्वै� तु विसर्जित� � ( तत्रैव अ० १९�, श्लोकः � ) �
नाचिकेतः [niḥsaṃśayamāgamiṣyāmīti | krodhāt śāpa� pradāya ṛṣiruddālako'tīva paścāttāpo-
dvignacetā� putra� nāciketa� yamapurīgamanāt bhṛśa� nivārayāmāsa | parantu nāciketo
bhāvina� putranāśānnitānta� kṣubdha� svajanaka� satyāt praskhalanta� nirīkṣya satyasya
sarvātiśāyina� mahimānamutkīrtya ta� satye sthāpayitu � bhṛśa� yete |
yamo 'tiṣṭhat |
pitara� svatrate dṛḍha� vidhāya nāciketastu parama� sthāna� gata� yatra rājā durāsado
sa tu bālaka� yathāvidhi arcitvā dṛṣṭvaiva visarjitavān-
arcitastu yathānyāya� dṛṣṭdvaiva tu visarjita� | ( tatraiva a0 194, śloka� 1 ) |
峦ٲ�
]
1: परावृत्य स्वपितरं निजागमने� भृशमुल्लासयन� स्वोयमाश्रमं
प्रत्याजगा� � पुत्रस्य पुनर्नचिरादर्शने� स्वीयं प्रकृष्ट� भागधेय� स्तुवन� उद्दालको-
ऽन्यान� सर्वान� परलोकसम्बन्धिनी वार्ता� श्रोतुकामान् ऋषीन् मुनींश्च तत्राजुहाव �
यमलो� विषयका अनेक� कौतूहलोत्पादका� प्रश्नास्तैस्तत्राश्रम� समवेतैराग्रहेण
पृष्टा� ( १९� अध्याय� ) � इत आरम्� २१� अध्याय� यावत� सप्तदशभि-
रध्यायैर्नाचिकेत� तेषा� वर्धिष्यमाणा� निज्ञासा� यथातथं तत्प्रश्नाना� समुचितोत्त�-
प्रदानेन प्रशमं निना� � परलोकगताना� विषयाणां जिज्ञासानिवृत्ताविमे ऽध्यायाः
परमोपकारिण इत्यालोचकै� तद्विषयसमीक्षकैः साधु आलोडनीया अनुसन्धे-
याश्� � तत्र १९� अध्याय� यमलोकस्थपापिना� १९� अध्याय� धर्मराजपुरस्�
विस्तृतं रोचक� � वर्णनं समुपलभ्यते यत्र [parāvṛtya svapitara� nijāgamanena bhṛśamullāsayan svoyamāśrama�
pratyājagāma | putrasya punarnacirādarśanena svīya� prakṛṣṭa� bhāgadheya� stuvan uddālako-
'nyān sarvān paralokasambandhinī vārtā� śrotukāmān ṛṣīn munīṃśca tatrājuhāva |
yamaloka viṣayakā aneke kautūhalotpādakā� praśnāstaistatrāśrame samavetairāgraheṇa
pṛṣṭāḥ ( 194 adhyāye ) | ita ārambha 212 adhyāya� yāvat saptadaśabhi-
radhyāyairnāciketo teṣāṃ vardhiṣyamāṇāṃ nijñāsā� yathātatha� tatpraśnānā� samucitottara-
pradānena praśama� nināya | paralokagatānā� viṣayāṇāṃ jijñāsānivṛttāvime 'dhyāyā�
paramopakāriṇa ityālocakai� tadviṣayasamīkṣakai� sādhu āloḍanīyā anusandhe-
yāśca | tatra 195 adhyāye yamalokasthapāpinā� 196 adhyāye dharmarājapurasya
vistṛta� rocaka� ca varṇana� samupalabhyate yatra
]
'पुष्पोदक� [ṣpǻ岹] ' ना� वैवस्वती
सरित� प्रवहत�, यस्यास्तीरे नितान्तमभ्रंलिहाया� प्रासादा� दर्शकाना� नेत्राणि
आकर्षयन्ति �
१९� अध्याय� यमेन कृतं नाचिकेतस्य प्रसभमभ्यर्थनमुपवर्ण्यते �
कुशसंच्छन्ने दिव्यपुप्पोपशोभिते काञ्चन� वरासने यमस्याज्ञय� नाचिकेतः समुप-
[nāma vaivasvatī
sarit pravahati, yasyāstīre nitāntamabhraṃlihāyā� prāsādā� darśakānā� netrāṇi
ākarṣayanti |
198 adhyāye yamena kṛta� nāciketasya prasabhamabhyarthanamupavarṇyate |
kuśasaṃcchanne divyapuppopaśobhite kāñcane varāsane yamasyājñayā 峦ٲ� samupa-
]
1. सत्यमहिम्न� प्रतिपादका इम� श्लोका अती� रुचिरा उद्बोधकाश्चेति
कतिपयेऽत्र निर्दिश्यन्त�-
उदधिर्लङ्घयेन्नै� मर्यादां सत्यपालितः � मन्त्र� प्रयुक्त� सत्येन सर्वलोकहितायते ।।
सत्येन यज्ञ� वर्तन्ते मन्त्रपूता� सुपूजिता� � सत्येन वेदा गायन्त� सत्य� लोका� प्रतिष्ठिताः �
सत्य� गाति तथ� सा� सर्व� सत्य� प्रतिष्ठितम् � सत्य� स्वगंश्च धर्मंश्च सत्यादन्यन्न विद्यत� �
सत्येन सर्व� लभते यथ� ता� मय� श्रुतम� � हि सत्यमतिक्रम्� विद्यत� किञ्चिदुत्तमम् �
वराहपुराणे, प्र० १६�, ३८-४१ श्लो� �
[satyamahimna� pratipādakā ime ślokā atīva rucirā udbodhakāśceti
katipaye'tra nirdiśyante-
udadhirlaṅghayennaiva maryādā� satyapālita� | mantra� prayukta� satyena sarvalokahitāyate ||
satyena yajñā vartante mantrapūtā� supūjitā� | satyena vedā gāyanti satye lokā� pratiṣṭhitā� ||
satya� gāti tathā sāma sarva� satye pratiṣṭhitam | satya� svagaṃśca dharmaṃśca satyādanyanna vidyate ||
satyena sarva� labhate yathā tāta mayā śrutama| na hi satyamatikramya vidyate kiñciduttamam ||
varāhapurāṇe, pra0 163, 38-41 śloka |
]
19

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: