Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
155 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1964] नासिकेतोपाख्यानं नाचिकेतोपाख्यानं � [nāsiketopākhyāna� nāciketopākhyāna� ca ] 405 निःसंशयमागमिष्यामीति � क्रोधात् शापं प्रदाय ऋषिरुद्दालकोऽती� पश्चात्ताप�-
द्विग्नचेताः पुत्रं नाचिकेतं यमपुरीगमनात् भृशं निवारयामास � परन्तु नाचिकेतो
भाविनः पुत्रनाशान्नितान्त� क्षुब्धं स्वजनक� सत्यात� प्रस्खलन्त� निरीक्ष्� सत्यस्�
सर्वातिशायिन� महिमानमुत्कीर्त्� तं सत्य� स्थापयित� � भृशं येते �
यम� ऽतिष्ठत् �
पितर� स्वत्रते दृढं विधा� नाचिकेतस्त� परमं स्थानं गत� यत्र राजा दुरासद�
� तु बालक� यथाविध� अर्चित्व� दृष्ट्वै� विसर्जितवान्-
अर्चितस्तु यथान्याय� दृष्ट्द्वै� तु विसर्जित� � ( तत्रैव अ० १९�, श्लोकः � ) �
नाचिकेतः [niḥsaṃśayamāgamiṣyāmīti | krodhāt śāpa� pradāya ṛṣiruddālako'tīva paścāttāpo-
dvignacetā� putra� nāciketa� yamapurīgamanāt bhṛśa� nivārayāmāsa | parantu nāciketo
bhāvina� putranāśānnitānta� kṣubdha� svajanaka� satyāt praskhalanta� nirīkṣya satyasya
sarvātiśāyina� mahimānamutkīrtya ta� satye sthāpayitu � bhṛśa� yete |
yamo 'tiṣṭhat |
pitara� svatrate dṛḍha� vidhāya nāciketastu parama� sthāna� gata� yatra rājā durāsado
sa tu bālaka� yathāvidhi arcitvā dṛṣṭvaiva visarjitavān-
arcitastu yathānyāya� dṛṣṭdvaiva tu visarjita� | ( tatraiva a0 194, śloka� 1 ) |
峦ٲ� ] 1: परावृत्य स्वपितरं निजागमने� भृशमुल्लासयन� स्वोयमाश्रमं
प्रत्याजगा� � पुत्रस्य पुनर्नचिरादर्शने� स्वीयं प्रकृष्ट� भागधेय� स्तुवन� उद्दालको-
ऽन्यान� सर्वान� परलोकसम्बन्धिनी वार्ता� श्रोतुकामान् ऋषीन् मुनींश्च तत्राजुहाव �
यमलो� विषयका अनेक� कौतूहलोत्पादका� प्रश्नास्तैस्तत्राश्रम� समवेतैराग्रहेण
पृष्टा� ( १९� अध्याय� ) � इत आरम्� २१� अध्याय� यावत� सप्तदशभि-
रध्यायैर्नाचिकेत� तेषा� वर्धिष्यमाणा� निज्ञासा� यथातथं तत्प्रश्नाना� समुचितोत्त�-
प्रदानेन प्रशमं निना� � परलोकगताना� विषयाणां जिज्ञासानिवृत्ताविमे ऽध्यायाः
परमोपकारिण इत्यालोचकै� तद्विषयसमीक्षकैः साधु आलोडनीया अनुसन्धे-
याश्� � तत्र १९� अध्याय� यमलोकस्थपापिना� १९� अध्याय� धर्मराजपुरस्�
विस्तृतं रोचक� � वर्णनं समुपलभ्यते यत्र [parāvṛtya svapitara� nijāgamanena bhṛśamullāsayan svoyamāśrama�
pratyājagāma | putrasya punarnacirādarśanena svīya� prakṛṣṭa� bhāgadheya� stuvan uddālako-
'nyān sarvān paralokasambandhinī vārtā� śrotukāmān ṛṣīn munīṃśca tatrājuhāva |
yamaloka viṣayakā aneke kautūhalotpādakā� praśnāstaistatrāśrame samavetairāgraheṇa
pṛṣṭāḥ ( 194 adhyāye ) | ita ārambha 212 adhyāya� yāvat saptadaśabhi-
radhyāyairnāciketo teṣāṃ vardhiṣyamāṇāṃ nijñāsā� yathātatha� tatpraśnānā� samucitottara-
pradānena praśama� nināya | paralokagatānā� viṣayāṇāṃ jijñāsānivṛttāvime 'dhyāyā�
paramopakāriṇa ityālocakai� tadviṣayasamīkṣakai� sādhu āloḍanīyā anusandhe-
yāśca | tatra 195 adhyāye yamalokasthapāpinā� 196 adhyāye dharmarājapurasya
vistṛta� rocaka� ca varṇana� samupalabhyate yatra ] 'पुष्पोदक� [ṣpǻ岹] ' ना� वैवस्वती
सरित� प्रवहत�, यस्यास्तीरे नितान्तमभ्रंलिहाया� प्रासादा� दर्शकाना� नेत्राणि
आकर्षयन्ति �
१९� अध्याय� यमेन कृतं नाचिकेतस्य प्रसभमभ्यर्थनमुपवर्ण्यते �
कुशसंच्छन्ने दिव्यपुप्पोपशोभिते काञ्चन� वरासने यमस्याज्ञय� नाचिकेतः समुप-
[nāma vaivasvatī
sarit pravahati, yasyāstīre nitāntamabhraṃlihāyā� prāsādā� darśakānā� netrāṇi
ākarṣayanti |
198 adhyāye yamena kṛta� nāciketasya prasabhamabhyarthanamupavarṇyate |
kuśasaṃcchanne divyapuppopaśobhite kāñcane varāsane yamasyājñayā 峦ٲ� samupa-
] 1. सत्यमहिम्न� प्रतिपादका इम� श्लोका अती� रुचिरा उद्बोधकाश्चेति
कतिपयेऽत्र निर्दिश्यन्त�-
उदधिर्लङ्घयेन्नै� मर्यादां सत्यपालितः � मन्त्र� प्रयुक्त� सत्येन सर्वलोकहितायते ।।
सत्येन यज्ञ� वर्तन्ते मन्त्रपूता� सुपूजिता� � सत्येन वेदा गायन्त� सत्य� लोका� प्रतिष्ठिताः �
सत्य� गाति तथ� सा� सर्व� सत्य� प्रतिष्ठितम् � सत्य� स्वगंश्च धर्मंश्च सत्यादन्यन्न विद्यत� �
सत्येन सर्व� लभते यथ� ता� मय� श्रुतम� � हि सत्यमतिक्रम्� विद्यत� किञ्चिदुत्तमम् �
वराहपुराणे, प्र० १६�, ३८-४१ श्लो� �
[satyamahimna� pratipādakā ime ślokā atīva rucirā udbodhakāśceti
katipaye'tra nirdiśyante-
udadhirlaṅghayennaiva maryādā� satyapālita� | mantra� prayukta� satyena sarvalokahitāyate ||
satyena yajñā vartante mantrapūtā� supūjitā� | satyena vedā gāyanti satye lokā� pratiṣṭhitā� ||
satya� gāti tathā sāma sarva� satye pratiṣṭhitam | satya� svagaṃśca dharmaṃśca satyādanyanna vidyate ||
satyena sarva� labhate yathā tāta mayā śrutama| na hi satyamatikramya vidyate kiñciduttamam ||
varāhapurāṇe, pra0 163, 38-41 śloka |
] 19
