Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
153 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1964] नासिकेतोपाख्यानं नाचिकेतोपाख्यानं � विवेचनम् [nāsiketopākhyāna� nāciketopākhyāna� ca vivecanam ] 403 संक्षेपतोऽत्� निर्दिष्टाया महाभारतीयनाचिकेताख्यायिकायाः संक्षिप्तं विवेचन-
मत्र प्रस्तूयते � ७१ अध्यायात� पूर्वमेव गोदानस्य वर्णनं प्रसङ्गायातमवलोक्यते �
अनुशासनपर्वण� ६९ अध्याय� गोदानस्य माहात्म्यं सामान्यत� निर्दिष्टम� � ७०
अध्याय� � प्राचीने काले गोदाने� लब्धवर्णस्� दशमस्कन्धे चतुःषष्टितमेऽध्याय�
श्रीमदभागवते विशेषेणोल्लिखितस्य � कस्यचन नृगमहीपतेः गोदानजन्या कीर्ति-
रसामान्येन वर्णित� � तदनन्तरं प्रसङ्गप्राप्तस्� गोदानमाहात्म्यस्� दा प्राबल्य�
� प्रतिपादयितु� ७१ अध्यायस्यारम्भ� समजन� � तत्र [saṃkṣepato'tra nirdiṣṭāyā mahābhāratīyanāciketākhyāyikāyā� saṃkṣipta� vivecana-
matra prastūyate | 71 adhyāyāt pūrvameva godānasya varṇana� prasaṅgāyātamavalokyate |
anuśāsanaparvaṇa� 69 adhyāye godānasya māhātmya� sāmānyato nirdiṣṭam | 70
adhyāye ca prācīne kāle godānena labdhavarṇasya daśamaskandhe catuḥṣaṣṭitame'dhyāye
śrīmadabhāgavate viśeṣeṇollikhitasya ca kasyacana nṛgamahīpate� godānajanyā kīrti-
rasāmānyena varṇitā | tadanantara� prasaṅgaprāptasya godānamāhātmyasya dā prābalya�
ca pratipādayitu� 71 adhyāyasyārambha� samajani | tatra ] 'अत्राप्युदाहरन्तॶममित�-
हासं पुरातनम् [ٰܻԳīپ-
hāsa� purātanam] ' इत� प्रतिज्ञाय नाचिकेतस्योपाख्यान� बहून्यावश्यकान्यपि वृत्�-
जातानि विहा� संक्षेपत एवात्र समारब्धम� �
यत्र संक्षिप्तोपन्यास� वृत्तेऽनेक-
कथांशानामसामञ्जस्य� दूरीकरोत� सचेतसामालोचकानां मनांसीति निवेद्यं वर्तते �
असामञ्जस्यस्येत्थं प्रकार� विलसति--
�
(�) नाचिकेतस्याल्पीयसाऽपराधेन क्रुद्धस्य ऋषेरुद्दालकेरे� घोरः शापो-
ऽनुचित इवाभात� � इध्मादीना� नदीतीरादानयनमित� पितुरादेशः � नदी-
वेगे� तेषा� वस्तूनां समाप्लवनात� तदनवाप्त� तेषामनानयनमिति पुत्रस्यापराधः �
नास्त्यत्र पर्याप्त� रोषस्य कारण� ये� महातपा� कोऽप� ऋषिरेतावत् क्रुध्येत्
यमान्तिक� गन्त� � पुत्रं शपेत� � इत्यनौचित्यं जागर्त� अस्मिन� कथाभाग� �
(�) कठोपनिषद� उपजृम्भितैषा कथ� यत्र गोदानस्यावसर� निरिन्द्रियाणा�
गवां दानमवलोक्य दूयमानेन नाचिकेते� महातपस� स्वपितुरनौचित्यं स्पष्टाभिर्वाग-
भिरती� धार्येनै� समाजृम्भ� � अतएव उपनिषत्प्रतिपाद्यायाम् आख्याय�-
कायाम् गोदानार्थं नियमौचित्यप्रतिपादके� बालकेन स्वात्मापि महति दुःखौघ�
प्रक्षिप्त� � इत्थ� नचिकेतसो हृदि गो� समुत्कृष्ट� प्रेमा ध्रुवमवलोक्यते � स्वर्ग�
गोप्रदायिनामुत्तमा गतिः दिव्याना� लोकाना� � प्राप्ति� सामञ्जस्यं भजते कठोपनिषद�
प्रतिपादितायामेव नाचिकेतकथायाम् � परन्तु महाभारते नेत्थं कश्चित� उत्त�-
वृत्तोद्बलकः कथाभाग� संकेत्यत� पूर्वभाग� � अत एव पूर्वोत्तरकथांशयोः सामञ्जस्यं
नै� कथञ्चित् घट� इत� समालोचकाना� दृष्ट्या त्रुटि� लक्ष्य� एव � महाभारतकार�
[iti pratijñāya nāciketasyopākhyāna� bahūnyāvaśyakānyapi vṛtta-
jātāni vihāya saṃkṣepata evātra samārabdham |
yatra saṃkṣiptopanyāse vṛtte'neka-
kathāṃśānāmasāmañjasya� dūrīkaroti sacetasāmālocakānā� manāṃsīti nivedya� vartate |
asāmañjasyasyettha� prakāro vilasati--
|
(ka) nāciketasyālpīyasā'parādhena kruddhasya ṛṣeruddālakereṣa ghora� śāpo-
'nucita ivābhāti | idhmādīnā� nadītīrādānayanamiti piturādeśa� | nadī-
vegena teṣāṃ vastūnā� samāplavanāt tadanavāptau teṣāmanānayanamiti putrasyāparādha� |
nāstyatra paryāpta� roṣasya kāraṇa� yena mahātapā� ko'pi ṛṣiretāvat krudhyet
yamāntika� gantu ca putra� śapet | ityanaucitya� jāgarti asmin kathābhāge |
(kha) kaṭhopaniṣadi upajṛmbhitaiṣ� kathā yatra godānasyāvasare nirindriyāṇāṃ
gavā� dānamavalokya dūyamānena nāciketena mahātapasa� svapituranaucitya� spaṣṭābhirvāga-
bhiratīva dhāryenaiva samājṛmbhi | ataeva upaniṣatpratipādyāyām ākhyāyi-
kāyām godānārtha� niyamaucityapratipādakena bālakena svātmāpi mahati duḥkhaughe
prakṣipta� | ittha� naciketaso hṛdi go� samutkṛṣṭa� premā dhruvamavalokyate | svarge
gopradāyināmuttamā gati� divyānā� lokānā� ca prāpti� sāmañjasya� bhajate kaṭhopaniṣadi
pratipāditāyāmeva nāciketakathāyām | parantu mahābhārate nettha� kaścit uttara-
vṛttodbalaka� kathābhāga� saṃketyate pūrvabhāge | ata eva pūrvottarakathāṃśayo� sāmañjasya�
naiva kathañcit ghaṭata iti samālocakānā� dṛṣṭyā truṭi� lakṣyata eva | mahābhāratakāra�
]
