365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

153 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 153 has not been proofread.

July, 1964] नासिकेतोपाख्यानं नाचिकेतोपाख्यानं � विवेचनम् [nāsiketopākhyāna� nāciketopākhyāna� ca vivecanam ] 403 संक्षेपतोऽत्� निर्दिष्टाया महाभारतीयनाचिकेताख्यायिकायाः संक्षिप्तं विवेचन-
मत्र प्रस्तूयते � ७१ अध्यायात� पूर्वमेव गोदानस्य वर्णनं प्रसङ्गायातमवलोक्यते �
अनुशासनपर्वण� ६९ अध्याय� गोदानस्य माहात्म्यं सामान्यत� निर्दिष्टम� � ७०
अध्याय� � प्राचीने काले गोदाने� लब्धवर्णस्� दशमस्कन्धे चतुःषष्टितमेऽध्याय�
श्रीमदभागवते विशेषेणोल्लिखितस्य � कस्यचन नृगमहीपतेः गोदानजन्या कीर्ति-
रसामान्येन वर्णित� � तदनन्तरं प्रसङ्गप्राप्तस्� गोदानमाहात्म्यस्� दा प्राबल्य�
� प्रतिपादयितु� ७१ अध्यायस्यारम्भ� समजन� � तत्र [saṃkṣepato'tra nirdiṣṭāyā mahābhāratīyanāciketākhyāyikāyā� saṃkṣipta� vivecana-
matra prastūyate | 71 adhyāyāt pūrvameva godānasya varṇana� prasaṅgāyātamavalokyate |
anuśāsanaparvaṇa� 69 adhyāye godānasya māhātmya� sāmānyato nirdiṣṭam | 70
adhyāye ca prācīne kāle godānena labdhavarṇasya daśamaskandhe catuḥṣaṣṭitame'dhyāye
śrīmadabhāgavate viśeṣeṇollikhitasya ca kasyacana nṛgamahīpate� godānajanyā kīrti-
rasāmānyena varṇitā | tadanantara� prasaṅgaprāptasya godānamāhātmyasya dā prābalya�
ca pratipādayitu� 71 adhyāyasyārambha� samajani | tatra
]
'अत्राप्युदाहरन्तॶममित�-
हासं पुरातनम् [ٰܻ󲹰Գīپ-
hāsa� purātanam
]
' इत� प्रतिज्ञाय नाचिकेतस्योपाख्यान� बहून्यावश्यकान्यपि वृत्�-
जातानि विहा� संक्षेपत एवात्र समारब्धम� �
यत्र संक्षिप्तोपन्यास� वृत्तेऽनेक-
कथांशानामसामञ्जस्य� दूरीकरोत� सचेतसामालोचकानां मनांसीति निवेद्यं वर्तते �
असामञ्जस्यस्येत्थं प्रकार� विलसति--

(�) नाचिकेतस्याल्पीयसाऽपराधेन क्रुद्धस्य ऋषेरुद्दालकेरे� घोरः शापो-
ऽनुचित इवाभात� � इध्मादीना� नदीतीरादानयनमित� पितुरादेशः � नदी-
वेगे� तेषा� वस्तूनां समाप्लवनात� तदनवाप्त� तेषामनानयनमिति पुत्रस्यापराधः �
नास्त्यत्र पर्याप्त� रोषस्य कारण� ये� महातपा� कोऽप� ऋषिरेतावत् क्रुध्येत्
यमान्तिक� गन्त� � पुत्रं शपेत� � इत्यनौचित्यं जागर्त� अस्मिन� कथाभाग� �
(�) कठोपनिषद� उपजृम्भितैषा कथ� यत्र गोदानस्यावसर� निरिन्द्रियाणा�
गवां दानमवलोक्य दूयमानेन नाचिकेते� महातपस� स्वपितुरनौचित्यं स्पष्टाभिर्वाग-
भिरती� धार्येनै� समाजृम्भ� � अतएव उपनिषत्प्रतिपाद्यायाम् आख्याय�-
कायाम् गोदानार्थं नियमौचित्यप्रतिपादके� बालकेन स्वात्मापि महति दुःखौघ�
प्रक्षिप्त� � इत्थ� नचिकेतसो हृदि गो� समुत्कृष्ट� प्रेमा ध्रुवमवलोक्यते � स्वर्ग�
गोप्रदायिनामुत्तमा गतिः दिव्याना� लोकाना� � प्राप्ति� सामञ्जस्यं भजते कठोपनिषद�
प्रतिपादितायामेव नाचिकेतकथायाम् � परन्तु महाभारते नेत्थं कश्चित� उत्त�-
वृत्तोद्बलकः कथाभाग� संकेत्यत� पूर्वभाग� � अत एव पूर्वोत्तरकथांशयोः सामञ्जस्यं
नै� कथञ्चित् घट� इत� समालोचकाना� दृष्ट्या त्रुटि� लक्ष्य� एव � महाभारतकार�
[iti pratijñāya nāciketasyopākhyāna� bahūnyāvaśyakānyapi vṛtta-
jātāni vihāya saṃkṣepata evātra samārabdham |
yatra saṃkṣiptopanyāse vṛtte'neka-
kathāṃśānāmasāmañjasya� dūrīkaroti sacetasāmālocakānā� manāṃsīti nivedya� vartate |
asāmañjasyasyettha� prakāro vilasati--
|
(ka) nāciketasyālpīyasā'parādhena kruddhasya ṛṣeruddālakereṣa ghora� śāpo-
'nucita ivābhāti | idhmādīnā� nadītīrādānayanamiti piturādeśa� | nadī-
vegena teṣāṃ vastūnā� samāplavanāt tadanavāptau teṣāmanānayanamiti putrasyāparādha� |
nāstyatra paryāpta� roṣasya kāraṇa� yena mahātapā� ko'pi ṛṣiretāvat krudhyet
yamāntika� gantu ca putra� śapet | ityanaucitya� jāgarti asmin kathābhāge |
(kha) kaṭhopaniṣadi upajṛmbhitaiṣ� kathā yatra godānasyāvasare nirindriyāṇāṃ
gavā� dānamavalokya dūyamānena nāciketena mahātapasa� svapituranaucitya� spaṣṭābhirvāga-
bhiratīva dhāryenaiva samājṛmbhi | ataeva upaniṣatpratipādyāyām ākhyāyi-
kāyām godānārtha� niyamaucityapratipādakena bālakena svātmāpi mahati duḥkhaughe
prakṣipta� | ittha� naciketaso hṛdi go� samutkṛṣṭa� premā dhruvamavalokyate | svarge
gopradāyināmuttamā gati� divyānā� lokānā� ca prāpti� sāmañjasya� bhajate kaṭhopaniṣadi
pratipāditāyāmeva nāciketakathāyām | parantu mahābhārate nettha� kaścit uttara-
vṛttodbalaka� kathābhāga� saṃketyate pūrvabhāge | ata eva pūrvottarakathāṃśayo� sāmañjasya�
naiva kathañcit ghaṭata iti samālocakānā� dṛṣṭyā truṭi� lakṣyata eva | mahābhāratakāra�
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: