Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
146 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
396
वर्तते �
पुराणम� - [vartate |
purāṇam - ] ʱĀ
[Vol. VI., No. 2
अत एव ग्रन्थस्यैतस्य रचना इत� पूर्वं जातेत्येवाधुना कथयित्वालम� �
ब्रह्माण्डपुराणीयमेतदुपाख्यानमित� यत� १४७७� संख्याते हस्तलेखे पुष्पिकाया�
निर्दिष्टं तत्त� ब्रह्माण्डेऽनुपलम्भात् नौचित्यमावहतीति ध्रुवमवगन्तव्यम् �
लघुपाठसमन्वितस्यैतस्योपाख्यानस्य १८६० वैक्रमाब्द� (१८०३ ई०
वर्ष�) सद� मिश्रो ना� कालिकाताया� फोर्टविलियमकालेजेत� नाम्नि विद्यालय�
हिन्दीभाषाया� प्राध्यापक� विद्वान् तद्विभागाध्यक्षस्य गिलक्राइस्तेति नाम्�
आङ्ग्लदेशीयस्य विपश्चित� निदेशे� हिन्दीभाषायामनुवाद� चकार � सोऽय�-
नुवादः खडीबोलीनामन्यां जनभाषायामत्रत्याया� � केवल� प्राथम्य�
भनतेऽनुवादरूपे�, प्रत्युत परिष्कृतशैल्या आविर्भावरूपेणेति जानन्त्येव हिन्दी-
कोविदा� � बिहारराष्ट्रभाषापरिषदा प्रकाशितश्� एषोऽनुवादोऽस्योपाख्यानस्�
लोकप्रियता� प्रकाशयत� �
वेदेतिहासपुराणेष� नाचिकेतोपाख्यानम�
वेदेषु नानाविधानि भौतिकविषयकाण� अध्यात्मविद्योपकारकाणि चोपलभ्यन्त�
रोचकान्युपाख्यानानीति विदाङ्कुर्वन्त्येव पुराविदो विपश्चित� � रामायण� महाभारते
पुराणेषु चैतेषा� कतिपयानि क्वचित� परिस्थितिवैशिष्ट्यात� भिन्नतात्पर्यकान्याकारेण
बृहन्त� कचिच्च तदभिन्नाभिप्रायकाण्यप्याकारे� हस्वान� निर्दिश्यन्त� � एतेषां
ग्रन्थानामनुशीलनेन मूलभूतायाः कथाय� विकासपरिपाटी तात्पर्यपरिवृत्तिश्च
परिवर्तिनि काले कथ� संजातेति ध्रुवमुन्नेतुं पार्यत� � लोके नितान्तं प्रख्यातस्�
नाचिकेतोपाख्यानस्य साम्प्रत� संक्षिप्तमालोचनात्मक विवरणमत्� प्रस्तूयते �
�. वेदे नाचिकेतोपाख्यानम�
वैदिकमेतदुपाख्यानमित� नातितिरोहितं विपश्चिताम� �
परन्तु वेदस्य
तैत्तिरी� ब्राह्मणस्�
कस्यामपि मन्त्रसंहिताया� नोपलभ्यत� उपाख्यानमेतत� �
तृतीये काण्डे एकादशे प्रपाठकेऽष्टमेऽनुवाक�, कठोपनिषद� प्रथमाध्यायस्य
प्रथमवल्ल्या�, महाभारतस्यानुशासनपर्वण� (७१ तमेऽध्याये) वराहपुराणे � (१९�
अध्यायादारभ्� २१� अध्याय� यावत�) प्रख्यातमेतदुपाख्यान� साम्प्रत-
मुपलभ्यत� � तेषु नैकं तात्पर्य� कथाय� एतस्या�, नैकाका� एवाभिप्राय� भिन्�-
[ata eva granthasyaitasya racanā ita� pūrva� jātetyevādhunā kathayitvālam |
brahmāṇḍapurāṇīyametadupākhyānamiti yat 14777 saṃkhyāte hastalekhe puṣpikāyā�
nirdiṣṭa� tattu brahmāṇḍe'nupalambhāt naucityamāvahatīti dhruvamavagantavyam |
laghupāṭhasamanvitasyaitasyopākhyānasya 1860 vaikramābde (1803 ī0
varṣe) sadala miśro nāma kālikātāyā� phorṭaviliyamakālejeti nāmni vidyālaye
hindībhāṣāyā� prādhyāpako vidvān tadvibhāgādhyakṣasya gilakrāisteti nāmna
āṅgladeśīyasya vipaścito nideśena hindībhāṣāyāmanuvāda� cakāra | so'yama-
nuvāda� khaḍībolīnāmanyā� janabhāṣāyāmatratyāyā� na kevala� prāthamya�
bhanate'nuvādarūpeṇa, pratyuta pariṣkṛtaśailyā āvirbhāvarūpeṇeti jānantyeva hindī-
kovidā� | bihārarāṣṭrabhāṣāpariṣadā prakāśitaśca eṣo'nuvādo'syopākhyānasya
lokapriyatā� prakāśayati |
vedetihāsapurāṇeṣu nāciketopākhyānam
vedeṣu nānāvidhāni bhautikaviṣayakāṇi adhyātmavidyopakārakāṇi copalabhyante
rocakānyupākhyānānīti vidāṅkurvantyeva purāvido vipaścita� | rāmāyaṇe mahābhārate
purāṇeṣu caiteṣāṃ katipayāni kvacit paristhitivaiśiṣṭyāt bhinnatātparyakānyākāreṇa
bṛhanti kacicca tadabhinnābhiprāyakāṇyapyākāreṇa hasvāni nirdiśyante | eteṣāṃ
granthānāmanuśīlanena mūlabhūtāyā� kathāyā vikāsaparipāṭ� tātparyaparivṛttiśca
parivartini kāle katha� saṃjāteti dhruvamunnetu� pāryate | loke nitānta� prakhyātasya
nāciketopākhyānasya sāmprata� saṃkṣiptamālocanātmaka vivaraṇamatra prastūyate |
1. vede nāciketopākhyānam
vaidikametadupākhyānamiti nātitirohita� vipaścitām |
parantu vedasya
taittirīya brāhmaṇasya
kasyāmapi mantrasaṃhitāyā� nopalabhyate upākhyānametat |
tṛtīye kāṇḍe ekādaśe prapāṭhake'ṣṭame'nuvāke, kaṭhopaniṣada� prathamādhyāyasya
prathamavallyā�, mahābhāratasyānuśāsanaparvaṇi (71 tame'dhyāye) varāhapurāṇe ca (193
adhyāyādārabhya 213 adhyāya� yāvat) prakhyātametadupākhyāna� sāmprata-
mupalabhyate | teṣu naika� tātparya� kathāyā etasyā�, naikākāra evābhiprāyo bhinna-
]
