365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 2 (1964)

Page:

146 (of 234)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 146 has not been proofread.

396
वर्तते �
पुराणम� - [vartate |
purāṇam -
]
ʱĀ
[Vol. VI., No. 2
अत एव ग्रन्थस्यैतस्य रचना इत� पूर्वं जातेत्येवाधुना कथयित्वालम� �
ब्रह्माण्डपुराणीयमेतदुपाख्यानमित� यत� १४७७� संख्याते हस्तलेखे पुष्पिकाया�
निर्दिष्टं तत्त� ब्रह्माण्डेऽनुपलम्भात् नौचित्यमावहतीति ध्रुवमवगन्तव्यम् �
लघुपाठसमन्वितस्यैतस्योपाख्यानस्य १८६० वैक्रमाब्द� (१८०३ ई०
वर्ष�) सद� मिश्रो ना� कालिकाताया� फोर्टविलियमकालेजेत� नाम्नि विद्यालय�
हिन्दीभाषाया� प्राध्यापक� विद्वान् तद्विभागाध्यक्षस्य गिलक्राइस्तेति नाम्�
आङ्ग्लदेशीयस्य विपश्चित� निदेशे� हिन्दीभाषायामनुवाद� चकार � सोऽय�-
नुवादः खडीबोलीनामन्यां जनभाषायामत्रत्याया� � केवल� प्राथम्य�
भनतेऽनुवादरूपे�, प्रत्युत परिष्कृतशैल्या आविर्भावरूपेणेति जानन्त्येव हिन्दी-
कोविदा� � बिहारराष्ट्रभाषापरिषदा प्रकाशितश्� एषोऽनुवादोऽस्योपाख्यानस्�
लोकप्रियता� प्रकाशयत� �
वेदेतिहासपुराणेष� नाचिकेतोपाख्यानम�
वेदेषु नानाविधानि भौतिकविषयकाण� अध्यात्मविद्योपकारकाणि चोपलभ्यन्त�
रोचकान्युपाख्यानानीति विदाङ्कुर्वन्त्येव पुराविदो विपश्चित� � रामायण� महाभारते
पुराणेषु चैतेषा� कतिपयानि क्वचित� परिस्थितिवैशिष्ट्यात� भिन्नतात्पर्यकान्याकारेण
बृहन्त� कचिच्च तदभिन्नाभिप्रायकाण्यप्याकारे� हस्वान� निर्दिश्यन्त� � एतेषां
ग्रन्थानामनुशीलनेन मूलभूतायाः कथाय� विकासपरिपाटी तात्पर्यपरिवृत्तिश्च
परिवर्तिनि काले कथ� संजातेति ध्रुवमुन्नेतुं पार्यत� � लोके नितान्तं प्रख्यातस्�
नाचिकेतोपाख्यानस्य साम्प्रत� संक्षिप्तमालोचनात्मक विवरणमत्� प्रस्तूयते �
�. वेदे नाचिकेतोपाख्यानम�
वैदिकमेतदुपाख्यानमित� नातितिरोहितं विपश्चिताम� �
परन्तु वेदस्य
तैत्तिरी� ब्राह्मणस्�
कस्यामपि मन्त्रसंहिताया� नोपलभ्यत� उपाख्यानमेतत� �
तृतीये काण्डे एकादशे प्रपाठकेऽष्टमेऽनुवाक�, कठोपनिषद� प्रथमाध्यायस्य
प्रथमवल्ल्या�, महाभारतस्यानुशासनपर्वण� (७१ तमेऽध्याये) वराहपुराणे � (१९�
अध्यायादारभ्� २१� अध्याय� यावत�) प्रख्यातमेतदुपाख्यान� साम्प्रत-
मुपलभ्यत� � तेषु नैकं तात्पर्य� कथाय� एतस्या�, नैकाका� एवाभिप्राय� भिन्�-
[ata eva granthasyaitasya racanā ita� pūrva� jātetyevādhunā kathayitvālam |
brahmāṇḍapurāṇīyametadupākhyānamiti yat 14777 saṃkhyāte hastalekhe puṣpikāyā�
nirdiṣṭa� tattu brahmāṇḍe'nupalambhāt naucityamāvahatīti dhruvamavagantavyam |
laghupāṭhasamanvitasyaitasyopākhyānasya 1860 vaikramābde (1803 ī0
varṣe) sadala miśro nāma kālikātāyā� phorṭaviliyamakālejeti nāmni vidyālaye
hindībhāṣāyā� prādhyāpako vidvān tadvibhāgādhyakṣasya gilakrāisteti nāmna
āṅgladeśīyasya vipaścito nideśena hindībhāṣāyāmanuvāda� cakāra | so'yama-
nuvāda� khaḍībolīnāmanyā� janabhāṣāyāmatratyāyā� na kevala� prāthamya�
bhanate'nuvādarūpeṇa, pratyuta pariṣkṛtaśailyā āvirbhāvarūpeṇeti jānantyeva hindī-
kovidā� | bihārarāṣṭrabhāṣāpariṣadā prakāśitaśca eṣo'nuvādo'syopākhyānasya
lokapriyatā� prakāśayati |
vedetihāsapurāṇeṣu nāciketopākhyānam
vedeṣu nānāvidhāni bhautikaviṣayakāṇi adhyātmavidyopakārakāṇi copalabhyante
rocakānyupākhyānānīti vidāṅkurvantyeva purāvido vipaścita� | rāmāyaṇe mahābhārate
purāṇeṣu caiteṣāṃ katipayāni kvacit paristhitivaiśiṣṭyāt bhinnatātparyakānyākāreṇa
bṛhanti kacicca tadabhinnābhiprāyakāṇyapyākāreṇa hasvāni nirdiśyante | eteṣāṃ
granthānāmanuśīlanena mūlabhūtāyā� kathāyā vikāsaparipāṭ� tātparyaparivṛttiśca
parivartini kāle katha� saṃjāteti dhruvamunnetu� pāryate | loke nitānta� prakhyātasya
nāciketopākhyānasya sāmprata� saṃkṣiptamālocanātmaka vivaraṇamatra prastūyate |
1. vede nāciketopākhyānam
vaidikametadupākhyānamiti nātitirohita� vipaścitām |
parantu vedasya
taittirīya brāhmaṇasya
kasyāmapi mantrasaṃhitāyā� nopalabhyate upākhyānametat |
tṛtīye kāṇḍe ekādaśe prapāṭhake'ṣṭame'nuvāke, kaṭhopaniṣada� prathamādhyāyasya
prathamavallyā�, mahābhāratasyānuśāsanaparvaṇi (71 tame'dhyāye) varāhapurāṇe ca (193
adhyāyādārabhya 213 adhyāya� yāvat) prakhyātametadupākhyāna� sāmprata-
mupalabhyate | teṣu naika� tātparya� kathāyā etasyā�, naikākāra evābhiprāyo bhinna-
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: