Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 2 (1964)
143 (of 234)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
July, 1964] नासिकेतोपाख्यानं नाचिकेतोपाख्यानं � [nāsiketopākhyāna� nāciketopākhyāna� ca ] The Naciketopakhyāna of the Varāha-Purāṇa (Adhs. 193-212) aims at giving through Nāciketa descriptions of the various rewards and punishments of good and bad actions. In this respect it differs from Brāhmanic, Upanisadic and epic account of this story, and is similar to the story of Näsiketa. The learned writer presents here a detailed and comparative study of the various stages of the deve- lopment of the Nāciketopākhyāna.] नासिकेतोपाख्यानम� [ٴDZԲ ] 393 पौराणिकनाचिकेतोपारव्याने� सह दूरत� सम्बद्धं नैकश� नूतन-
वृत्तोपशोभित�, नानाहस्तलेखेषु समुपलभ्यमानं, क्वच� (भार्गव प्रे�, वाराणसी
१९६०) प्रकाशितचरमप्येक� वर्त्तते नातिदीर्घं पुस्तक� नासिकेतोपाख्याना-
भिधानम� � अस्य देशकाल� निर्णेतु� नितान्तं दुःशकौ � वाराणसेय संस्कृ�-
विश्वविद्यालयस्य सरस्वतीभवनाख्ये पुस्तकागारेऽन्यत्र � समुपलभ्यमानाना�
ग्रन्थस्यास्� हस्तलिखिताना� प्रतीनामध्ययनेन विलसित� परिणाममत्र समुपस्थाप्यत� �
नासिकेतोपाख्याने निर्दिष्टा कथ� पौराणिकनाचिकेतोपाख्यानतः सुतरां
भिन्नेति पूर्वत एव निवेदनीयं वर्त्तते � अस्मिन्नुपाख्यान� कथायाः संक्षिप्�-
रूपमेवंविध� समुपजृम्भत� �
�
वेदवेदाङ्गतत्त्वविद् उद्दालकनामधेयो मुनिरुग्रे दीर्घे � तपसि व्यासक्तचेता
यद� स्वाश्रम� तस्थ� तद� पिप्पलादनामा ऋषिस्तत्राजगाम � � गृहस्थाश्रमस्य
महिमान� स्वर्गतिसम्पादकतां � शास्त्रप्रामाण्येन तस्म� उपदिदे�, पुत्रप्राप्तेर्महनीयं
गौरव� � तस्म� इत्थ� नग�-
कुलानि तारयेत� तस्य सुपुत्रो वंशवर्धन�
अपुत्रस्� गृहं शून्यमपुत्रे� गृहे� किम् �
अपुत्र� वंशनाशोऽस्ति श्रुतिरेषा सनातनी �
स्वभागधेयं प्रष्टुकाम� मुनि� स्वर्लोक� गत� प्रजापतिनेत्थमभिहितो नितान्तं
चमत्कृतो बभूव - पूर्वं तव पुत्रस्य प्राप्तिर्भविष्यति, तदनन्तरं � पत्नीलाभे�
[paurāṇikanāciketopāravyānena saha dūrata� sambaddha� naikaśo nūtana-
vṛttopaśobhita�, nānāhastalekheṣu samupalabhyamāna�, kvacana (bhārgava presa, vārāṇasī
1960) prakāśitacaramapyeka� varttate nātidīrgha� pustaka� nāsiketopākhyānā-
bhidhānam | asya deśakālau nirṇetu� nitānta� duḥśakau | vārāṇaseya saṃskṛta-
viśvavidyālayasya sarasvatībhavanākhye pustakāgāre'nyatra ca samupalabhyamānānā�
granthasyāsya hastalikhitānā� pratīnāmadhyayanena vilasita� pariṇāmamatra samupasthāpyate |
nāsiketopākhyāne nirdiṣṭā kathā paurāṇikanāciketopākhyānata� sutarā�
bhinneti pūrvata eva nivedanīya� varttate | asminnupākhyāne kathāyā� saṃkṣipta-
rūpamevaṃvidha� samupajṛmbhate |
|
vedavedāṅgatattvavid uddālakanāmadheyo munirugre dīrghe ca tapasi vyāsaktacetā
yadā svāśrame tasthau tadā pippalādanāmā ṛṣistatrājagāma | sa gṛhasthāśramasya
mahimāna� svargatisampādakatā� ca śāstraprāmāṇyena tasmai upadideśa, putraprāptermahanīya�
gaurava� ca tasmai ittha� nagau-
kulāni tārayet tasya suputro vaṃśavardhana�
aputrasya gṛha� śūnyamaputreṇa gṛheṇa kim |
aputro vaṃśanāśo'sti śrutireṣ� sanātanī ||
svabhāgadheya� praṣṭukāmo muni� svarloka� gata� prajāpatinetthamabhihito nitānta�
camatkṛto babhūva - pūrva� tava putrasya prāptirbhaviṣyati, tadanantara� ca patnīlābhena
]
