Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 1, Part 2 (1960)
109 (of 150)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Feb., 1960] SEVEN-SEA GIFT IN MATSYA PURANA Matsya Purāna, Ch. 287 (ānandāśrama edn.) सप्तसागरमहादानविधिवर्णनम� � मत्स्य उवाच � नम� वः सर्वसिन्धूनामाधारेभ्यः सनातना� � जन्तूनां प्राणदेभ्यश्� समुद्रेभ्य� नम� नम� � अथात� संप्रवक्ष्यामि महादानमनुत्तमम� � सप्तसागरकं ना� सर्वपापप्रणाशनम् � � � पुण्यं दिनमथासाद्� कृत्वा ब्राह्मणवाचनम् � तुलापुरुषवत्कुर्याल्लोकेशावाहन� ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम� बुधः � � � कारयेत्सप्तकुण्डान� कांचनानि विचक्षणः � � � प्रादेशमात्राण� तथारत्निमात्राणि वै पुनः � कुर्यात्सप्त पलादूर्ध्वमासहस्राच्� शक्तित� � संस्थाप्यानि � सर्वाण� कृष्णाजिनतिलोपरि � प्रथमं पूरयेत्कुण्ड� लवणे� विचक्षणः || द्वितीयं पयसा तद्वत्तृतीयं सर्पिष� पुनः � चतुर्थन्तु गुडेनै� दध्न� पंचममे� � � � � षष्ठ� शर्करय� तद्वत् सप्तमं तीर्थवारिण� � स्थापयेल्लवणस्थं तु ब्रह्माण� काञ्चन� शुभम� � केशव� क्षीरमध्ये तु घृतमध्ये महेश्वरम� � भास्कर� गुडमध्ये तु दधिमध्ये निशाधिपम� � शर्कराया� न्यसेल्लक्ष्मी� जलमध्य� तु पार्वतीम् � सर्वेष� सर्वरत्नान� धान्यानि � समन्तत� � तुलापु रुषवच्छेषमत्रापि परिकल्पयेत� � तत� वारुणहोमान्त� स्नापितो वेदपुंगवैः � १० � त्रि� प्रदक्षिणमावृत्य [saptasāgaramahādānavidhivarṇanam | matsya uvāca | namo va� sarvasindhūnāmādhārebhya� sanātanā� | jantūnā� prāṇadebhyaśca samudrebhyo namo nama� || athāta� saṃpravakṣyāmi mahādānamanuttamam | saptasāgaraka� nāma sarvapāpapraṇāśanam || 1 || puṇya� dinamathāsādya kṛtvā brāhmaṇavācanam | tulāpuruṣavatkuryāllokeśāvāhana� ṛtviṅmaṇḍapasambhārabhūṣaṇācchādanādikam budha� || 2 || kārayetsaptakuṇḍāni kāṃcanāni vicakṣaṇa� || 3 || prādeśamātrāṇi tathāratnimātrāṇi vai puna� | kuryātsapta palādūrdhvamāsahasrācca śaktita� || saṃsthāpyāni ca sarvāṇi kṛṣṇājinatilopari | prathama� pūrayetkuṇḍa� lavaṇena vicakṣaṇa� || dvitīya� payasā tadvattṛtīya� sarpiṣ� puna� | caturthantu guḍenaiva dadhnā paṃcamameva ca || 6 || ṣaṣṭha� śarkarayā tadvat saptama� tīrthavāriṇ� | sthāpayellavaṇastha� tu brahmāṇa� kāñcana� śubham || keśava� kṣīramadhye tu ghṛtamadhye maheśvaram | bhāskara� guḍamadhye tu dadhimadhye niśādhipam || śarkarāyā� nyasellakṣmī� jalamadhye tu pārvatīm | sarveṣu sarvaratnāni dhānyāni ca samantata� || tulāpu ruṣavaccheṣamatrāpi parikalpayet | tato vāruṇahomānte snāpito vedapuṃgavai� || 10 || tri� pradakṣiṇamāvṛtya ] 13 मन्त्रानेतानुदीरयेत� �
[mantrānetānudīrayet |
] 211
