365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 1, Part 2 (1960)

Page:

109 (of 150)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 109 has not been proofread.

Feb., 1960] SEVEN-SEA GIFT IN MATSYA PURANA Matsya Purāna, Ch. 287 (ānandāśrama edn.) सप्तसागरमहादानविधिवर्णनम� � मत्स्य उवाच � नम� वः सर्वसिन्धूनामाधारेभ्यः सनातना� � जन्तूनां प्राणदेभ्यश्� समुद्रेभ्य� नम� नम� � अथात� संप्रवक्ष्यामि महादानमनुत्तमम� � सप्तसागरकं ना� सर्वपापप्रणाशनम् � � � पुण्यं दिनमथासाद्� कृत्वा ब्राह्मणवाचनम् � तुलापुरुषवत्कुर्याल्लोकेशावाहन� ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम� बुधः � � � कारयेत्सप्तकुण्डान� कांचनानि विचक्षणः � � � प्रादेशमात्राण� तथारत्निमात्राणि वै पुनः � कुर्यात्सप्त पलादूर्ध्वमासहस्राच्� शक्तित� � संस्थाप्यानि � सर्वाण� कृष्णाजिनतिलोपरि � प्रथमं पूरयेत्कुण्ड� लवणे� विचक्षणः || द्वितीयं पयसा तद्वत्तृतीयं सर्पिष� पुनः � चतुर्थन्तु गुडेनै� दध्न� पंचममे� � � � � षष्ठ� शर्करय� तद्वत् सप्तमं तीर्थवारिण� � स्थापयेल्लवणस्थं तु ब्रह्माण� काञ्चन� शुभम� � केशव� क्षीरमध्ये तु घृतमध्ये महेश्वरम� � भास्कर� गुडमध्ये तु दधिमध्ये निशाधिपम� � शर्कराया� न्यसेल्लक्ष्मी� जलमध्य� तु पार्वतीम् � सर्वेष� सर्वरत्नान� धान्यानि � समन्तत� � तुलापु रुषवच्छेषमत्रापि परिकल्पयेत� � तत� वारुणहोमान्त� स्नापितो वेदपुंगवैः � १० � त्रि� प्रदक्षिणमावृत्य [saptasāgaramahādānavidhivarṇanam | matsya uvāca | namo va� sarvasindhūnāmādhārebhya� sanātanā� | jantūnā� prāṇadebhyaśca samudrebhyo namo nama� || athāta� saṃpravakṣyāmi mahādānamanuttamam | saptasāgaraka� nāma sarvapāpapraṇāśanam || 1 || puṇya� dinamathāsādya kṛtvā brāhmaṇavācanam | tulāpuruṣavatkuryāllokeśāvāhana� ṛtviṅmaṇḍapasambhārabhūṣaṇācchādanādikam budha� || 2 || kārayetsaptakuṇḍāni kāṃcanāni vicakṣaṇa� || 3 || prādeśamātrāṇi tathāratnimātrāṇi vai puna� | kuryātsapta palādūrdhvamāsahasrācca śaktita� || saṃsthāpyāni ca sarvāṇi kṛṣṇājinatilopari | prathama� pūrayetkuṇḍa� lavaṇena vicakṣaṇa� || dvitīya� payasā tadvattṛtīya� sarpiṣ� puna� | caturthantu guḍenaiva dadhnā paṃcamameva ca || 6 || ṣaṣṭha� śarkarayā tadvat saptama� tīrthavāriṇ� | sthāpayellavaṇastha� tu brahmāṇa� kāñcana� śubham || keśava� kṣīramadhye tu ghṛtamadhye maheśvaram | bhāskara� guḍamadhye tu dadhimadhye niśādhipam || śarkarāyā� nyasellakṣmī� jalamadhye tu pārvatīm | sarveṣu sarvaratnāni dhānyāni ca samantata� || tulāpu ruṣavaccheṣamatrāpi parikalpayet | tato vāruṇahomānte snāpito vedapuṃgavai� || 10 || tri� pradakṣiṇamāvṛtya ] 13 मन्त्रानेतानुदीरयेत� �
[mantrānetānudīrayet |
]
211

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: