Essay name: Nighantu (critical study)
Author:
Gopalakrishna N. Bhat
Affiliation: Karnatak University / Department of Sanskrit
This is an English study of the Nighantu and its commentary called the Nirukta by Yaska. The Nighantu is an ancient Sanskrit lexicon dealing with the words of the Vedic language. This essay presents a detailed analysis of the extant five chapters of this text and examines it's authorship, tracing meanings of words through Vedic texts by providing a comparative study involving Sayana's interpretations and connections with other texts like Amarakosa.
Fourth Adhyaya (chapter) of the Nighantu (study)
4 (of 40)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
15
. कार्यमान�- चायमान� कामयमानः वा इत्यर्थः � [kāryamāna�- cāyamāna� kāmayamāna� vā ityartha� | ] 1.3.9.2. 16. लोधम� -- [lodham -- ] 17. शी॒रम् - पशुं मन्यमानः | लुब्धं तपसः थ्यो मा भूत् इत� लोभन तूष्णी� स्थितमृषिम� इत्यर्थः � [śī॒ram - paśu� manyamāna� | lubdha� tapasa� thyo mā bhūt iti lobhana tūṣṇī� sthitamṛṣim ityartha� | ] #.3.53.23. पावकदीप्तिमिति � अनुप्रविश्� सर्वभूतानि शेते इत्यनुशायी, . तमनुशायिनम� � अश्नोत� व्याप्नोति वा सर्वभूतानीति, अशिनम् � इत� दुर्गः � . [pāvakadīptimiti | anupraviśya sarvabhūtāni śete ityanuśāyī, . tamanuśāyinam | aśnoti vyāpnoti vā sarvabhūtānīti, aśinam | iti durga� | .] 8.102.11. 18. विद्रध� - एत� पद� एकस्मिन् निगम� विद्येते � पक्षेण � अनेकार्थ� � [vidradhe - ete pade ekasmin nigame vidyete | pakṣeṇa ca anekārthe | ] 19. द्रुपद� [drupade ] � विद्रध�, विद्वे, विदॄढे, व्यूढे इत्यर्थः � दुपद� दुमाख्यस्थान� स्थिते इत्यर्थः � . [vidradhe, vidve, vidṝḍhe, vyūḍhe ityartha� | dupade dumākhyasthāne sthite ityartha� | .] 4.32.23. 418 20. तुग्वन� - तुग्� तीर्थं भवति � तूर्णमेतदायान्ति इत्यर्थः �
सुवास्तु इत� नदीसंबन्धात� एतदर्थ� �
[tugvani - tugva tīrtha� bhavati | tūrṇametadāyānti ityartha� |
suvāstu iti nadīsaṃbandhāt etadartha� |
] 21. नसन्�
-
[nasanta
-
] 22. नसन्�
[nasanta
] 23. आहनस�
-
[Բ�
-
] 24. अमसत�
-
. [amasat
-
.] 8.19.37 1 अत्र सायण भाष्यं � विद्यत� �
नमन्तु, अभिमुखीभवन्तु इत्यर्थः � [atra sāyaṇa bhāṣya� na vidyate |
namantu, abhimukhībhavantu ityartha� | ] #.7.58.5.
र्था�
नसतिर्याप्� कर्म� � प्राप्नुवन्तीत्यर्थ� � नमतिकर्म� वा �
� �
[ٳ�
nasatiryāpta karmā | prāpnuvantītyartha� | namatikarmā vā |
| |
] �.4.58.8.
आहनवन्तो वचनवन्तः � शशत्रूणा� अभिमुख्येन हन्तार�,
अभिहन्यमान� अभिष्यमाणा� स्तुतिमन्त� इत्यर्थः � �. [āhanavanto vacanavanta� | śaśatrūṇāṃ abhimukhyena hantāra�,
abhihanyamānā abhiṣyamāṇāḥ stutimanta� ityartha� | �. ] 9.75.5.
अद्यते इत� अम अन्नम् �
तस्य पाकस्य गृहे सीदत� इत�
अमसादिनी, पाचिका योषित् � यद्व� � अमेत� गृहनाम |
गृहनामसु पाठात् � [adyate iti ama annam |
tasya pākasya gṛhe sīdati iti
amasādinī, pācikā yoṣit | yadvā | ameti gṛhanāma |
gṛhanāmasu pāṭhāt | ] #.1.124, 40
